SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ EFECCASIT RESEARCH ववग्धारियमल्लदामकलावं-आसक्तो-भूमिलग्नः, उत्सत्तश्च-उपरिलग्नो विपुलो वृत्तो; 'वग्धारिय'त्ति-प्रलम्बो माल्यदाम्नां-पुष्पमालानां, कलापः-समूहो यत्र तत्तथा; 'पंचवन्नसरससुरभिमुक्कपुप्फजोवयारकलियं-पञ्चवर्णाः सरसाः सुरभयो ये मुक्ताः-करप्रेरिताः पुष्पपुञ्जास्तैर्य उपचारा-पूजा भूमेः तेन कलितं, 'कालागरुपवरकुंदुरुतुरुकधूवडझंतमघमघंतगंधुद्धयाभिरामं'-कुंदुरुकं-चीडा तुरुकं-सिल्हकं, 'सुगन्धवरगन्धियं गंधवहिभूयं नडनगजल्लमल्लगमुट्ठियवलंबगकहकहगपवगलासगआइक्खगलंखमंखतूणइल्लतुंबवीणियअणेगतालायरपरिगीयं-तत्र नटा-नाटकानां नाटयितारः, नर्तका-ये नृत्यन्ति, अंकिला इत्ये के; जल्ला-वस्त्राखेलका, राज्ञः स्तोत्रपाठका इत्यन्ये मल्ला:प्रतीताः, मौष्टिका-मल्ला एव ये मुष्टिभिः प्रहरन्ति, विडम्बका:-विरकाः, कथाकथका:-प्रतीताः, प्लवका ये उत्प्लवन्ते नद्यादिकं वा तरन्ति, लासका:-ये रासकान् गायन्ति, जयशब्दप्रयोक्तारो वा भाण्डा इत्यर्थः; आख्यायका-ये शुभाशुभमाख्यान्ति, लङ्क्षा-वंशखेलकाः, मङ्खा:-चित्रफलकहस्ता भिक्षाटाः, तूणइल्ला:-तूणाभिधानवाद्यविशेषवन्तः, तुम्बवीणकावीणावादकाः, अनेके ये तालाचराः-तालाप्रदानेन प्रेक्षाकारिणः, तेषां परि-समन्ताद्गीत-ध्वनितं यत्र तत्तथा कुरुत, स्वयं कारयतान्यैस्तथा चारगशोधनं कुरुत, कृत्वा च, मानोन्मान वद्धनं कुरुत; तत्र-मान-धान्यमानं सेतिकादि, उन्मानं-तुला मानं कर्षादिकं, श्रेणयः-कुम्भकासदिजातयः, प्रश्रेणयः-तत्प्रभेदरूपाः । 'उस्सुक'मित्यादि,-उच्छुल्का-उन्मुक्तशुल्का * स्थितिपतितां कुरुतेति संबन्धः, शुल्कं तु विक्रेतव्यं भाण्डं प्रति राजदेयं द्रव्यं, उत्करां-उन्मुक्तकरां, करस्तु गवादीनां का प्रति प्रतिवर्ष राजदेयं द्रव्यं, अविद्यमानो भटानां-राजपुरुषाणां आज्ञादायिनां प्रवेशः कुटुम्बिमन्दिरेषु यस्यां सा तथा A RY
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy