________________
नवाङ्गी
पृ० पृ०
श्रीज्ञाताधर्मकथाङ्गे
॥ ४२ ॥
अन्भुग्गयसुकयवहरवेतियातोरणव ररइय सालभंजियासुसिलिट्ठविसिठ्ठलट्ठसंठित पसत्थवे रुलियखंभनाणामणिकणगरयणखचितउज्जलं, बहुसमसुविभत्तनिचियरमणिज भूमिभागं, ईहामिय जाव भत्तिचित्तं, खंभुगयवयवेड्या परिगयाभिराभं, विज्जाहरजमलजुयलजुत्तंपिव अच्चीसहस्समालणीयं, रूवगसहस्सकलियं, भिमाणं भिभिमाणं, चक्खुल्लोयणलेसं सुहफासं, सस्सिरीयरूवं, कंचणमणिरयणथूभियागं, नाणाविहपंचवन्नघंटापडागपरिमंडियग्गसिंरं, धवलमिरीचिकवयं, विणिम्मुयंतं, लाउल्लोइयमहियं जाव गंधवट्टिभूयं, पासादीयं दरिसणिज्जं अभिरूवं पडिरूवं ॥ सूत्रम् - २२ ॥ तते णं तस्स मेहकुमारस्स अम्मापियरो मेहं कुमारं सोहणंसि-तिहिकरणनक्खत्तमुहुत्तंसि सरिसियाणं, सरिसव्वयाणं, सरित्तयाणं, सरिसलावन्नरूवजोब्वणगुणोववेयाणं; सरिसएहिंतो रायकुलेर्हितो आणिअल्लियाणं, पसाहणहंगअविहवबहुओवयणमंगलसुजंपियाहिं अट्ठहिं रायवरकण्णाहिं सद्धिः एगदिवसेणं पाणिं गिण्हाविंसु । तते णं तस्स मेहस्स अम्मापितरो इमं एतारूवं पीतिदाणं दलयइ अट्ठ हिरण्णकोडीओ, अट्ठ सुवण्णकोडीओ गाहाणुसारेण भावियव्व जाव पेसणकारियाओ, अन्नं च विपुलं घणकणगरयणमणिमोत्तिय संखसिलप्पवालरत्तरयणसंतसारसावतेज्जं अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं, पकामं भोक्तुं, पकामं परिभाएउं; तते णं से मेहे कुमारे एगमंगाए भारियाए एगमेगं हिरण्णकोडिं दलयति, एगमेगं सुवन्नकोडिं
१ सिह अ । २ दलयंति अ ३ भाणिअ० अ ।
| १ - उत्क्षि
प्ताध्य० मेघकुमारकलाभ्या
सवर्णनम् ।
।। ४२ ।।