________________
मुट्टियुद्धं, पाहुयुद्धं, लयाजुद्धं, ईसत्थं ६०, छरुप्पवायं, धणुव्वेयं, हिरन्नपागं, सुवन्नपागं, सुत्तखेडं, वहखेड, नालियाखेडं, पत्तच्छेज्ड, कडच्छेज्ज, सजीव ७०, निज्जीवं सऊणरुयमिति ।। सूत्रम्-२०॥ तते णं से कलाय. रिए मेहं कुमारं लेहादीयाओ, गणियप्पहाणाओ, सउणरुयपज्जवसाणाओ बावत्तरि कलाओ, सुत्तओ य, अस्थओ य, करणओ य, सिहावेति, सिक्खावेह; सिहावेत्ता, सिक्खा अम्मापिऊणं उवणेति । तते णं मेहस्स कुमारस्स अम्मापितरोतं कलायरियं, मधुरेहि-वयणेहिं, विपुलेणं-वत्थगंधमल्लालंकारेणं, सक्कारेति, सम्माणति २त्ता; विपुलं जीवियारिहं पीइदाणं दलयंति २त्ता; पडिविसज्जेति ।। सूत्रम्-२१॥ तते ण से मेहे कुमारे बावत्तरिकलापंडिए, णवंगसुत्तपडिबोहिए, अट्ठारसविहिप्पगारदेसीभासाविसारए, गीइ. रई, गंधव्वनदृकुसले, हयजोही, गयजोही, रहजोही, बाहुजोही, बाहुप्पमद्दी; अलं भोगसमत्थे साहसिए वियालचारी जाते यावि होत्था; तते णं तस्स मेहकुमारस्स अम्मापियरो मेहं कुमारं बावत्तरिकलापंडितं जाव वियालचारी जायं पासंति २ त्ता, अट्ट पासातवडिंसए करेंति, अन्भुग्गयमुसियपहसिए विव मणिकणगरयणभत्तिचित्ते, वाउद्धृतविजयवेजयंतीपडागाछत्ताइच्छत्तकलिए, तुंगे, गगणतलमभिलंघमाणसिहरे, जालंतररयणपंजरुम्मिल्लियव्व मणिकणगथूभियाए, वियसितसयपत्तपुंडरीए, तिलयरयणद्धयचंदचिए, नानामणिमयदामालंकिते, अंतो बहिं च सण्हे, तवणिजरुइलवालुयापत्थरे, सुहफासे, सस्सिरीयरूवे, पासादीए जाव पडिरूवे, एगं च णं महं भवणं करेंति; अणेगखंभसयसन्निविटं, लीलट्ठियसालभंजियागं,
ROCEADCAसाना नान-CRE