________________
नबाङ्गी००। मीज्ञातावर्मकथाले
जेमणं च; एवं चकातिरंगट्ठवासजातगाओगणितप्पहाणा
॥४१॥
इंगितचिंतियपत्थियवियाणियाहिं, सदेसणेवस्थगहितसाहिं, निउणकुसलाहिं, विणीयाहिं चेडियाचक- १-उरिक्षवालवरिसधरकंचुइअमहयरगवंदपरिखित्ते हत्थाओ हत्थं संहरिजमाणे, अंकाओ अंक परिभुजमाणे, परि- ४ाप्ताध्य० गिजमाणे, चालिजमाणे, उवलालिजमाणे, रम्मंसि मणिकोट्टिमतलंसि परिमिजमाणे २,णिव्वायणिव्वा- "मेघघायंसि गिरिकंदरमल्लीव चंपगपायवे सुहं सुहेणं वइ । तते णं तस्स मेहस्स कुमारस्स अम्मापियरो
कुमार" अणुपुब्वेणं नामकरणं च, पजेमणं च; एवं चंकम्मणगं च, चोलोवणयं च महता महया इड्डीसकारस
इति नाममुदएणं करिंसु । तते णं तं मेहकुमारं अम्मापियरो सातिरेगहवासजातगं चेव गन्भट्ठमे वासे सोहणंसि
दस्थापनम् । तिहिकरणमुहत्तंसि कलायरियस्स उवणेति, ततेणं से कलायरिए मेहं कुमारं लेहाइयाओ गणितप्पहाणाओ सउणरुतपज्जवसाणाओ बावत्तरिं कलाओ सुत्तओ य, अत्थओ य, करणओ य सेहावेति, सिक्खावेति: तं०-लेहं, गणियं, रूवं, नई, गीयं, वाइयं, सरम(ग)यं, पोक्खरगयं, समतालं, जूयं १०७ जणवाय, पासयं, अट्ठावयं, पोरेकचं, दगमट्टियं, अन्नविहिं, पाणविहिं, वत्थविहिं, विलेवणविहिं, सयणविहिं २०, अजं. से पहेलियं, मागहियं, गाई, गीइयं, सिलोयं, हिरणजुत्ति, सुवन्नजुत्ति, चुन्नजुत्ति, आभरणविहिं ३० तरुणी पडिकम्म, इथिलक्खणं, पुरिसलक्खणं, हयलक्खणं, गयलक्खणं, गोणलक्खणं, कुकुडलक्षण, छत्तलक्खणं, डंडलक्खण, असिलक्खणं ४०, मणिलक्खणं, कागणिलक्खणं, वत्थुविजं, खंधारमाणं, नगरमाण, वृहं, परिवूह, चारं, परिचारं, चक्कवूहं ५०, गरुलवूह, सगडवूह, जुद्धं, निजुद्धं, जुद्धातिजुद्धं, अद्दियुद्धं,
CREA5%