SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ पढमे दिवसे जातकम्मं करेंति, २,वितियदिवसे जागरियं करेंति २,ततिए दिवसे चंदसूरदंसणियं करेंति २, एवामेव निव्वत्ते सुइजातकम्मकरणे संपत्ते वारसाहदिवसे विपुलं असणं, पाणं, खातिमं, सातिमं उवक्खडावेंति २, मित्तणातिणियगसयणसंबंधिपरिजणं बलं च बहवे गणणायग, दंडणायग जाव आमन्तेति; ततो पच्छा पहाता कयबलिकम्मा, कयकोउय जाव सव्वालंकारविभूसिया, महतिमहालयसि भोयणमंडवंसि, तं विपुलं असणं, पाणं, खाइम, सातिमं मित्तनातिगणणायग जाव सद्धिं आसाएमाणा; विसाएमाणा, परिभाएमाणा, परिभुंजेमाणा, एवं च णं विहरति जिमितभुत्तुतरागतावि य णं समाणा आयंता चोक्खा परमसुइभूया, तं मित्तनातिनियगसयणसंबंधिपरितणगणणायग. विपुलेणं पुप्फवस्थगंधमल्लालंकारेणं, सकारेंति, सम्माणति २; एवं वदासी-जम्हा णं अम्हं इमस्स दारगस्स गन्भत्थस्स चेव समाणस्स अकालमेहेसु डोहले पाउन्भूते, तं होउ णं अम्हं दारए मेहे नामेणं-'मेहकुमारे तस्स दारगस्स, अम्मापियरो अयमेयारूवं गोण्णं गुणनिप्फन्नं नाणधेनं करेंति । तए णं तते णं से मेहकुमारे पंचधातीपरिग्गहिए, तंजहा-खीरधातीए, मंडणधातीए, मजणधातीए, कीलावणधातीए, अंकधातीए, अन्नाहि य बहूहिं खुजाहिं, चिलाइयाहिं, वामणिवडभिषब्यरिबउसिजोणियपल्हविणइसिणियाचाधोरुगिणिलासियलउसियदमिलिसिंहलिआरविपुलिंदिपक्कणिवहलिमहंडिसवरिपारसीहिं, णाणादेसीहिं, विदेसपरिमंडियाहिं, १ साइमं अ। २ चेव वस० । याजासाठF%
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy