SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ नवाङ्गी पृ० पृ० श्रीज्ञाता धर्मकथाङ्गे ॥ ४० ॥ मत्थए अंजलि क; एवं वदासी एवं खलु देवाणुपिया !, धारिणीदेवी णवण्हं मासाणं जाव दारगं पयाया; अम्हे देवाप्पाणं पियं णिवेदेमो, पियं मे भवउ; तते णं से सेणिए राया तासिं अंगपडियारियाण अंतिम सोचा, णिसम्म, हट्ठतुट्ट० ताओ अंगपडियारियाओ महुरेहिं वयणेहिं विपुलेण य पुष्कगंधमलालंकारेण सक्कारेति, सम्माणेति २, मत्थयधोयाओ करेति, पुत्ताणुपुत्तियं वित्तिं कप्पेति २१ पडिविसज्जेति । तते णं से सेणिए राया कोटुंबियपुरिसे सहावेति २, एवं वदासी - खिप्पामेव भो देवाणुप्पिया !, यहिं नगरं आसिय जाव परिगयं करेह २, चारगपरिसोहणं करेह २ त्ता, माणुम्माणवणं करेह २, एतमाणत्तियं पञ्चपिणह जाव पञ्चपिणंति । तते णं से सेणिए राया अट्ठारससेणीप्पसेणीओ सद्दावेति २, एवं वदासी - गच्छह णं तुभे देवाणुप्पिया !, रायगिहे नगरे अभितरबाहिरिए उस्सुकं, उक्रं, अभडप्पवेलं, अदंडिमकुडंडिमं, अधरिमं, अधारणिज्जं, अणुद्धयमुइंगं, अमिलायमल्लदामं, गणियावरणाडइजकलियं, अणेगताला यराणुचरितं, पमुइय पक्कीलियाभिरामं, जहारिहं ठिइवडियं, दसदिवसिय करेह २१ एयमाणत्तियं पञ्चपिणह तेवि करिति २, तहेव पञ्चप्पिणंति; तए णं से सेणिए राया बाहिरियाए उबट्ठासालाए, सीहासणवरगए, पुरत्थाभिमुहे, सन्निसन्ने सहएहि य, साहस्सिएहि य, सयसाहस्सेहि य जाहिं, दाहिं, भागेहिं दलयमाणे २, पडिच्छेमाणे २, एवं च णं विहरति; तते णं तस्स अम्मापियरो I १ ते भ० अ । १ - उत्क्षि प्वाध्य० पुत्रजन्म वर्णन सूत्रम् । ॥ ४० ॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy