SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ न श्राविता-बालसावियत्ति-अपयति सामान्येन ततोऽ Mावर्णनम। नवाजी- &ा धारणीदेवी तेणेव उवागच्छति २, पासइत्ति-पश्यति सामान्येन ततोऽवरुग्णादिविशेषणां पश्यतीति 'दोचंपित्ति- 1१-उत्वि१० ० द्वितीयामपि वारामिति गम्यते, 'सवहसाविय'त्ति-शपथान्-देवगुरुद्रोहिका भविष्यसि, त्वं यदि विकल्पं नाख्यासी- प्तिाध्यक भीज्ञाता- त्यादिकान् वाक्यविशेषान् श्राविता-श्रोत्रेणोपलम्भिता शपथैर्वा श्राविता शपथश्राविता शपथशापिता वा तां करोति । | असंपूर्ण धर्मकथाओं 'किण्हं किन्न मिति वा पाठो देवानुप्रिये ! एतस्यार्थस्थानहः श्रावणताया, 'मणोमाणसियंति-मनसि जातं मानसिकं, दोहदमनस्येव यद्वर्तते मानसिकं-दुःखं, वचनेनाप्रकाशितत्वान्मनो मानसिक रहस्यीकरोषि-गोपयसीत्यर्थः, 'तिण्ह'मित्यादि, तिण्हमित्यादि,५ स्थिति. त्रिषु मासेषु, 'बहुपडिपुन्नाणं'ति-ईषदनेषु 'जत्तिहामित्ति-यतिष्ये । 'कचित्करिष्यामीति' पाठः। 'अयमेयारुवस्स'त्ति-अस्यैवरूपस्य, 'मणोरहसंपत्ती'ति मनोरथप्रधाना प्राप्तिर्यथा विचिन्तितेत्यर्थः, आयैः-लाभैरीप्सितार्थहेतूनामुपायैः-अप्रतिहतलाभकारणैः, आयं वा उवायं वा ठियं वा-स्थितं वा क्रम वा स्थिरहेतुदोहदानां वेप्सितार्थस्य पाठान्तरे उत्पत्ति वा तस्यैवेत्यर्थः । 'अविंदमाणे'त्ति-अलभमानः, 'अयमेयारूवेत्ति-अयमेतद्रूपः, आध्यात्मिकः-आत्माश्रयः, चिन्तितः-स्मरणरूपा, प्रार्थितो-लब्धुमाशंसितः, मनोगत:-अवहिः प्रकाशितः, संकल्पो-विकल्पः, 'संपेहेति'त्तिसंप्रेक्षते-पर्यालोचयति, 'ताओ'त्ति-हे तात!, इत्यामन्त्रण, 'एयं कारणं'ति-अपध्यानहेतुं दोहदापूर्तिलक्षणमितिभावःकारणमिति, क्वचिन्नाधीयत इति; एवं 'अगूहमाणे'ति-अगोपायन्तः आकारसंवरेण, अशङ्कमानाः-विवक्षितप्राप्तौ संदेहमविदधतः, अनिनुवाना-अनपलपन्तः, किमुक्तं भवति ?,-अप्रच्छादयन्ता यथाभूतं-यथावृत्तं अवितथं नत्वन्यथाभूतं, श्रवण अ। ||३७॥ CCIॐ
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy