SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ नवाङ्गीपृ० वृ० श्रीज्ञाताधर्मकथाङ्गे ॥ ३६ ॥ माणी य, मजमाणी य; पत्ताणि य, पुष्फाणि य, फलाणि य, पल्लवाणि य, गिण्हमाणी य, माणेमाणी य, अग्घायमाणी य, परिभुंजमाणी य, परिभाएमाणी, यः वे भारगिरिपायमूले दोहलं विणेमाणी सव्वतो समता आहिंडति; तते णं धारिणी देवी विणीतदोहला, संपुन्नदोहला, संपन्नडोहला जाया यावि होत्था; तणं से धारिणीदेवी सेयणयगंधहरिंथ दूरूढा समाणी सेणिएणं हत्थिखंधवरगएणं पिट्ठओ २, समणुगम्ममाणमग्गा हयगय जाव रहेणं जेणेव रायगिहे नगरे तेणेव उवागच्छइ २, रायगिहं नगरं मज्झमज्झेणं जेणामेव सए भवणे तेणामेव उवागच्छति २ त्ता; विउलाई माणुस्साई भोग भोगाई जाव विहरति ॥ सूत्रम्१७ ॥ तते णं से अभए कुमारे जेणामेव पोसहसाला, तेणामेव उवागच्छइ २: पुव्वसंगतियं देवं सकारेइ, सम्माणे २, पडिविसज्जेति २; तते णं से देवे सगज्जियं, पंचवन्नं मेहोवसोहियं दिव्वं पाउससिरिं, पडिसाहरति २: जामेव दिसिं पाउन्भूए, तामेव दिसिं पडिगते ॥ सूत्रम् - १८ ॥ तते णं सा धारिणीदेवी, तंसि अकालदोहलंसि विणीयंसि सम्माणियडोहला, तस्स गन्भस्स अणुकंपणट्टाए जयं चिट्ठति, जयं आसयति, जयं सुवतिः आहारंपिय णं आहारेमाणी णाइतित्तं, णातिकडुयं, णातिकसायं, णातिअंबिलं, णाति महुरं; जं तस्स गन्भस्स हियं, मियं, पत्थयं, देसे य काले य आहारं आहारेमाणी; णाइचिन्तं, णाइसोगं, णाइदेणं, णाइमोहं, णाइभयं, णाइपरितासं, भोयणच्छायणगंध मल्लालंकारेहिं तं गर्भः १ "भयं ववगयचितासोयमोह भयपरितासं अ । 196 १- उत्क्षिप्ताध्य० दोहदपरि समाप्ति - स्थिति वर्णनम् । ॥ ३६ ॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy