________________
%ERECRACKERA
देवाणुप्पिए!, सगजिया जाव पाउससिरी पाउन्भूता, तण्णं तुम देवाणुप्पिए; एयं अकालदोहलं विणेहि। तते णं साधारणीदेवी सेणिएणं रन्ना एवं वुत्ता समाणी हट्टतुट्ठा जेणामेव मज्जणघरे तेणेव उवागच्छति २, मजणघरं अणुपविसति २, अंतो अंतेउरंसि पहाता कतबलिकम्मा कतकोउयमंगलपायच्छित्ता किं ते वरपायपत्तणेउर जाव आगासफालियसमप्पभं अंसुयं नियत्था सेयणयं गंधहत्थिं दूरूढा समाणी, अमयमहियफेणपुंजसण्णिगासाहिं सेयचामरवालवीयणीहिं वीइन्जमाणी २, संपत्थिता तते णं सेणिए राया पहाए कयबलिकम्मे जाव सस्सिरीए, हथिवंधवरगए, सकोरंटमल्लदामेणं, छत्तेणं धरिजमाणेणं, चउचामराहिं वीइज्जमाणेणं, धारिणीदेवी पिढतो अणुगच्छति। तते णं सा धारिणीदेवी, सेणिएणं रन्ना हथिखंधवरगएणं पिट्ठतो पितो समणुगम्ममाणमग्गा हयगयरहजोहकलियाए, चाउरंगिणीए सेणाए सद्धिं संपेरिखुए, महता भडचडगरवंदपरिखित्ता सव्विड्डीए सव्वजुइए जाव दुंदुभिनिग्घोसनादितरवेणं; रायगिहे नगरे, सिंघाडग-तिग-चउक्क-चच्चर जाव महापहसु, नागरजणेणं अभिनंदिज्जमाणा २, जेणामेव वेभारगिरिपव्वए तेणामेव उवागच्छति २७ वेभारगिरिकडगतडपायमूले आरामेसु य, उजाणेसु य, काणणेसु य, वणेसु-वणसंडेसु य, रुक्खेसु य, गुच्छेसु य, गुम्मेसु य, लयासु य, वल्लीसु य, कंदरासु य, दरीसु य, चुण्डीसु य, दहेसु य, कच्छेसु य, नदीसु य, संगमेसु य, विवरतेसु य; अच्छमाणी य, पेच्छ
'परिशुद्धा. ।
AURनाजाना