________________
नवाङ्गी
वृ० पृ०
श्रीज्ञाता
धर्मकथाङ्गे
॥ ३५ ॥
तं पंचवन्न मेहणिणाओवसोहियं दिव्वं पाउससिरिं बिउब्वेइ २, जेणेव अभए कुमारे तेणामेव उवागच्छइ २, अभयं कुमारं एवं वदासी एवं खलु देवाणुप्पिया ! मए तव पियट्टयाए सगज्जिया, सफुसिया, सविज्जुया, दिव्वा पाउससिरी विउब्विया; तं विणेउ णं देवाणुपिया !, तव चुल्लमाउया धारिणीदेवी, अयमेयारूवं अकालडोहलं; तते णं से अभयकुमारे तस्स पुव्वसंगतियस्स देवस्स सोहम्मकप्पवासिस्स अंतिए एयमहं सोच्चा, णिसम्म, हट्टतुट्ठे सयातो भवणाओ पडिनिक्खमति २, जेणामेव सेपिए राया तेणामेव उवागच्छति, करयल० अंजलिं कहु एवं वदासी एवं खलु ताओ !, मम पुत्रवसंगतिएणं सोहम्मकप्पवासिणा देवेणं खिप्पामेव सज्जिता, सविज्जुता, पंचवन्नमेहनिना ओवसोभिता, दिव्वा पाउससिरी विउब्विया; तं विणेउ णं मम चुल्लमाउया धारिणी देवी अकालदोहलं । तते णं से सेणिए राया अभयस्स कुमारस्स अंतिए एतमहं सोचा, णिसम्म, हट्टतुट्ठ० कोडुंबियपुरिसे सहावेति २, सावहत्ता एवं वदासी - खिप्पामेव भो देवाप्पिया !, रायगिहं नयर, सिंघाडग-तिय- चउक्क-चच्चर० आसित्तसित्त जाव सुगंधवरगंधियं गंधभूयं करेह य २, मम एतमाणत्तियं पञ्चप्पिणह; तते णं ते कोडुंबियपुरिसा जाव पञ्चप्पियंति, तते से सेएि राया दोचंपि कोडुंबियपुरिसे २ वदासी - खिप्पामेव भो देवाणुपिया !, हयगयरहजोहपवरकलितं, चाउरंगिणिं सेन्नं सन्नाहेह, सेयणयं च गंधहत्थि परिकप्पेह, तेवि तहेव जाव पञ्चपिणंति, तते से सेणिए राया जेणेव धारिणीदेवी तेणामेव उवागच्छति २, धारिणीं देवीं; एवं वदासी एवं खलु
তঃত
१ - उत्क्षि
प्ताध्य० अभयकुमारं प्रति देवकथनम् ।
।। ३५ ।।