________________
दाहिणभरहे, रायगिहे नगरे, पोसहसालाए, अभयए कुमारे तेणामेव उवागच्छइ २, अंतरिक्खपडिवन्ने दसद्धवन्नाई सखिखिणियाइं पवरवत्थाई परिहिए, अभयं कुमारं; एवं वयासी-"अहन्नं देवाणुप्पिया, 3 पुव्वसंगतिए सोहम्मकप्पवासी देवे महड्डिए जण तुमं पोसहसालाए अट्ठमभत्तं पगिण्हित्ता णं मम मणसि करेमाणे चिट्ठसितं एस णं देवाणुप्पिया! अहं इहं हव्वमागए, संदिसाहि णं देवाणुप्पिया!, किं करेमि ?, किं दलामि ,किं पयच्छामि ?, किं वा तं हियइच्छितं ," तते णं से अभए कुमारे तं पुव्वसंगतियं देवं अंतलिक्खपडिवनं पासइ, पासित्ता, हहतुढे पोसहं पारेइ २, करयल० अंजलिं कटु एवं वयासीएवं खलु देवाणुप्पिया!, मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवे अकालडोहले पाउन्भूते-धन्नाओ णं ताओ अम्मयाओ तहेव पुव्वगमणं जाव विणिजामि, तन्नं तुमं देवाणुप्पि. मम चुल्लमाउयाए धारिणीए देवीए, अयमेयारूवं अकालडोहलं विणेहि तते णं से देवे अभएणं कुमारेणं, एवं वुत्ते समाणे हट्टतुट्ठ अभयकुमारं; एवं वदासी-तुमण्णं देवाणुप्पिया! सुणिव्यवीसत्थे अच्छाहि, अहण्णं तव चुल्लमाउयाए धारिणीए देवीए अयमेयारुवं डोहलं विणेमीति कट्ट, अभयस्स कुमारस्स अंतियाओ पडिणिक्खमति २, उत्तरपुरच्छिमे णं वेभारपव्वए वेउब्वियसमुग्घाएणं समोहण्णति २, संखेज्जाई जोयणाई दंड निस्सरति जाव दोचंपि वेउब्वियसमुग्घाएणं समोहण्णति २, खिप्पामेव सगज्जतियं, सविज्जुयं, सफुसियं,
१ भयकु अ। २ तए से णं. अ। ३ "रुवं अकालडो. अ।
CARRIGAR EER