________________
१-उत्विप्ताध्य० अमयकुमारसमीपे देवागमनम् ।
|||
नवाङ्गी- १, वइराणं २, वेरुलियाणं ३, लोहियक्खाणं ४, मसारगल्लाणं ५, हंसगम्भाणं ६, पुलगाणं ७, सोगंधियाणं १० वृ०1८, जोइरसाणं ९, अंकाणं १०, अंजणाणं ११, रयणाणं १२, जायरूवाणं १३, अंजणपुलगाणं १४, फलिश्रीज्ञाता- हाणं १५, रिट्ठाण १६; अहाबायरे पोग्गले परिसाडेइ २, अहासुहुमे पोग्गले परिगिण्हति, परिगिण्हइत्ता; धर्मकथाङ्गे अभयकुमारमणुकंपमाणे देवे पुब्वभवजणियनेहपीइबहुमाणजायसोगे तओ विमाणवरपुंडरीयाओ, रयणु
त्तमाओ, धरणियलगमणतुरितसंजणितगमणपयारो, वाघुणितविमलकणगपयरगवडिंसगमउडुक्कडा॥३४॥
डोवदंसणिज्जो, अणेगमणिकणगरतणपहकरपरिमंडितभत्तिचित्तविणिउत्तगमणगजणियहरिसे खोलमाणवरललितकुंडलुजलियवयणगुणजनितसोमरूवे उदितोविव कोमुदीनिसाप, सणिच्छरंगारउज्जलियमज्झभागत्थे, णयणाणंदो, सरयचंदो, दिव्वोसहिपज्जलजलियदसणाभिरामो, उउलच्छिसमत्तजायसोहे पइट्ठगंधुद्धयाभिरामो, 'मेरुरिव नगवरो, विगुब्वियविचितवेसे दीवसमुद्दाणं, असंखपरिमाणनामधेजाणं, मज्झंकारेणं वीइवयमाणो उज्जोयंतो पभाए विमलाते जीवलोग, रायगिहं पुरवरं च अभयस्स य तस्स पासं उवयति दिव्वरूवधारी ॥ सूत्रम्-१६।। तते णं से देवे अंतलिक्खपडिवन्ने दसद्धवन्नाई, सखिंखिणियाई पवरवत्थाइं परिहिए, एक्को ताव एसो गमो अण्णोऽवि गमो-ताए उकिटाए, तुरियाए, चवलाए, चंडाए, सीहाए, उद्धृयाए, जतिणाए, छेयाए, दिवाए, देवगतीए; जेणामेव जंबुद्दीवे २, भारहे वासे जेणामेव
सोहागरुवो भ। २ मेरु विव' अ ।
|||GRAHAL
॥३४॥