SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ णो इटाहिं, कंताहिं, पिया, संकप्पे झियायतिति, नो अद्धासणेणं रायं ओहयमणसंकप्पं जाव पासइ २त्ता, अयमेयारूवे अन्भथिए, 'चिंतिए, मणोगते संकप्पे, समुप्पज्जित्था;-"अन्नया य ममं सेणिए राया एजमाणं पासति, पासइत्ता आढाति, परिजाणति, सक्कारेइ, सम्माणेइ, आलवति, संलवति, अद्धासणेणं उवणिमंतेति, मत्थयंसि अग्घाति; इयाणिं ममं सेणिए राया णो आढाति, णो परियाणइ, णो सक्कारेइ, णो सम्माणेइ णो इटाहिं, कंताहिं, पियाहिं, मणुन्नाहिं, ओरालाहिं, वग्गूहिं आलवति, संलवति, नो अद्धासणेणं उवणिमंतेति, णो मत्थयंसि अग्घाति; य किंपि ओहय. मणसंकप्पे झियायतितं भवियव णं एत्थ कारणेणं, तं सेयं खलु मे सेणियं रायं एयमढें पुच्छित्तए," एवं संपेहेइ २, जेणामेव सेणिए राया तेणामेव उवागच्छइ २, करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कट्ट, जएणं विजएणं वद्धावेइ, वद्धावइत्ता एवं वदासी-"तुम्भे णं ताओ!, अन्नया ममं एजमाणं पासित्ता, आढाह, परिजाणह जाव मत्थयंसि अग्घायह, आसणेणं उवणिमंतेह; इयाणिं ताओ, तुम्भे ममं नो आढाह, जाव नो आसणेणं उवणिमंतेह; किंपि ओहयमणसंकप्पा जाव झियायह, तं भवियव्वं ताओ!, एत्थ कारणेणं, तओ तुम्भे मम ताओ!, एयं कारणं अगूहेमाणा, असंकेमाणा, अनिण्हवेमाणा, अप्पच्छाएमाणा, जहाभूतमवितहमसंदिद्धं एयमट्ठमाइक्खहः तते णं हं तस्स कारणस्स अंतगमणं गमिस्सामि;" तते णं से सेणिए राया अभएणं कुमारेणं एवं वुत्ते समाणे, अभयकुमारं एवं वदासी-एवं खलु संकप्पं शियायमाणं जा° अ। २ चिंतिते पत्थिते म. अ। CARCI||FICE
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy