SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १-उत्वि CA नवाङ्गीवृ० वृ० श्रीज्ञाताधर्मकथाङ्गे प्ताध्य. श्रेणिक समीपे ॥३२॥ धारिण्या: कथनम् । मेयारूवे अकालमेहेसु दोहले पाउन्भूए-धन्नाओ णं ताओ अम्मयाओ कयत्थाओ णं ताओ अम्मयाओ जाव वेभारगिरिपायमूलं आहिंडमाणीओ डोहलं विणिंति, तं जइ णं अहमवि जाव डोहलं विणिज्जामि; तते णं हं सामी., अयमेयारूवंसि, अकालदोहलंसि, अविणिज्जमाणंसि, ओलुग्गा जाव अदृज्झाणोवगया झियायामि; एएणं अहं कारणेणं सामी!, ओलुग्गा जाव अदृज्झाणोवगया झियायामि, तते णं से सेणिए राया धारिणीए देवीए अंतिए एयमढे सोचा, णिसम्म धारिणिं देविं; एवं वदासी-मा णं तुमं देवाणुप्पिए!, ओलुग्गा जाव झियाहि, अहं णं तहा करिस्सामि, जहा णं तुम्भं अयमेवारूवस्स अकालदोहलस्स मणोरहसंपत्ती भविस्सह त्ति कटुः धारिणीं देवीं इट्ठाहिं, कंताहिं, पियाहिं, मणुन्नाहिं, मणामाहिं, वग्गूहिं समासासेइ २, जेणेव बाहिरिया उवट्ठाणसाला तेणामेव उवागच्छइ, उवागच्छइत्ता; सीहासणवरगते, पुरत्थाभिमुहे सन्निसन्ने, धारिणीए देवीए एयं अकालदोहलं बहूहिं आएहि य, उवाएहि य, उप्पत्तियाहि य, वेणइयाहि य, कम्मियाहि य, परिणामियाहि य, चउब्विहाहिं बुद्धीहिं अणुचिंतेमाणे २, तस्स दोहलस्स आयं वा, उवायं वा, ठिइं वा, उप्पत्तिं वा, अविंदमाणे; ओहयमणसंकप्पे जाव झियायति ।। सूत्रम्-१४ ॥ तदाणंतरं अभए कुमारे पहाते कयवलिकम्मे जाव सव्वालंकारविभूसिए पायवंदते, पहारेत्थ गमणाए; तते णं से अभयकुमारे जेणेव सेणिए राया तेणेव उवागच्छइ, उवागच्छइत्ता; सेणियं १ तयाणतरं च । R RITALKAHES +J॥३२॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy