SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ BRECORG निक्वमंति २; जेणेव सेणिए राया तेणेव उवागच्छंति २, करतलपरिग्गहियं जाव कटु जएणं विजएणं बद्धावेंति, बद्धावइत्ता; एवं व.-एवं खलु सामी, किंपि अज्ज धारिणीदेवी ओलुग्गा, ओलुग्गसरीरा जाव | अदृझाणोवगया झियायति तते णं से सेणिए राया, तासिं अंगपाडियारियाणं अंतिए एयमढे सोचा, णिसम्म, तहेव संभंते समाणे सिग्धं, तुरियं, चवलं, वेइयं जेणेव धारिणीदेवी तेणेव उवागच्छइ, उवागच्छइत्ता; धारणी देवी ओलुग्गं ओलुग्गसरीरं जाव अदृझाणोवगयं झियायमाणिं पासइ, पासित्ता; एवं वदासी-"किन्नं तुमे देवाणुप्पिए ! ओलुग्गा ओलुग्गसरीरा जाव अट्टझाणोवगया झियायसि" ?, तते णं सा धारणी देवी सेणिएणं रन्ना एवं वुत्ता समाणी नो आढाइ जाव तुसिणीया संचिट्ठति, तते णं से | सेणिए राया धारिणीं देवीं दोचंपि तचंपि एवं वदासी-"किन्नं तुमे देवाणुप्पिए ओलुग्गा जाव झियायसि ?," तते णं सा धारिणीदेवी सेणिएणं रन्ना दोचंपि तचंपि एवं वुत्ता समाणी णो आढाति; णो परिजाणाति, तुसिणीया संचिट्ठइ तते णं सेणिए राया, धारणिं देविं सवहसावियं करेइ २ त्ता; एवं वयासी-किण्णं तुमं देवाणुप्पिए!, अहमेयस्स अट्ठस्स अणरिहे सवणयाए, ता णं तुम ममं अयमेयारूवं मणोमाणसियं दुक्खं रहस्सी करेसि, तते णं सा धारिणीदेवी, सेणिएणं रन्ना सबहसाविया समाणी सेणियं रायं, एवं वदासी-एवं खलु सामी!, मम तस्स उरालस्स जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुन्नाणं अय HARIFICAFECIATEGARH AOCALGC99
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy