________________
नवाङ्गी
वृ० पृ०
श्रीज्ञाता
धर्मकथाङ्गे
॥ ३३ ॥
पुत्ता !, तव चुल्लमाउयाए धारिणीए देवीए तस्स गन्भस्स दोसु मासेसु अकंतेसु, तइयमासे वट्टमाणे दोहलका समयंसि, अयमेयारूवे दोहले पाउन्भवित्था-धन्नाओ णं ताओ अम्मयाओ तहेव निरवसेसं भाणियव्वं जाव विर्णिति, तते णं अहं पुत्ताः धारिणीए देवीए तस्स अकालदोहलस्स बहूहिं आएहि य, उवाएहिं जाव उपत्तिं अविंदमाणे, ओहयमणसंकप्पे जाव झियायामि तुमं आगयंपि न याणामि तं एतेणं कारणं अहं पुत्ता !, ओहय जाव शियामि; तते णं से अभयकुमारे सेणियस्स रन्नो अंतिए एय म सोचा, णिसम्म, हट्ट जाव हियए सेणियं रायं; एवं वदासी- मा णं तुन्भे ताओ !, ओहयमण० जाव झियायह, अहणं तहा करिस्सामि, जहा णं मम चुल्लमाउयाए धारिणीए देवीए अयमेयारूवरस अकालडोहलस्स मणोरहसंपत्ती भविस्सह त्तिकद्दुः सेणियं रायं, ताहिं इट्ठाहिं कंताहिं जाव समासासेइ; तते णं सेणिए या अभयेणं कुमारणं एवं वृत्ते समाणे, हट्ठतुट्ठे जाव अभयकुमारं सकारेति, संमाणेति २; पडिविसज्जेति ॥ सूत्रम् - १५॥ तते णं से अभयकुमारे सकारिय सम्माणिए पडिविसज्जिए समाणे सेणियस्स रन्नो अंतियाओ पडिनिक्खमइ २, जेणामेव सए भवणे तेणामेव उवागच्छति २, सीहासणे निसन्ने; तते णं तस्स अभयकुमारस्स अयमेयारूवे अम्भस्थिए जाव समुप्पज्जित्था-नो खलु सका माणुस्सएणं उवाएणं मम चुल्लमाउयाए धारिणीए देवीए अकालडोहलमणोरह संपत्ति करेत्तए, णन्नत्थ दिव्वेणं उवाएणं; अस्थि
१ भवेत्था अ० ।
1649
१ - उत्क्षि
प्ताध्य०
श्रेणिक
समीपे
अभय
कुमारागमनम् ।
॥ ३३ ॥