________________
SH
नवाङ्गी- तत् तथा धवलं, च तत् कनकेन खचित-मंडितमन्तयोः-अञ्चलयोः कर्म वानलक्षणं यस्य तत्तथा तच्चेति वाक्यं, आकाशपृ०० स्फटिकस्य सदृशी प्रभा यस्य धवलत्वात्तत्तथा, अंशुकं-वस्त्रविशेषं प्रवरमिहानुस्वारलोपो दृश्यः, परिहिता:-निवसिताः, उत्क्षिश्रीज्ञाता- दुकूलं च वस्त्रं, अथवा-दुकूलो वृक्षविशेषः, तद्बल्कलाजातं दुकूलं-वस्त्रविशेष एव तत् सुकुमालमुत्तरीयम्-उपरिका. प्ताध्य. धर्मकथाओं याच्छादनं यास तास्तथा, सर्वर्तुकसुरभिकुसुमैः प्रवरैर्माल्यैश्च-प्रथितकुसुमैः शोभितं शिरो यासा तास्तथा, पाठान्तरे धारिण्या:
"सर्वतुकसुरभिकुसुमैः सुरचिता प्रलम्बमाना शोममाना कान्ता विकसन्ती चित्रा माला यामां तास्तथा, एवमन्यान्यपि- दोहदानुपदानि बहुवचनान्तानि संस्करणीयानि; इह वर्णके बृहत्तरो वाचनाभेदः" । तथा चन्द्रप्रमौरवैडूर्यविमलदण्डाः शङ्क- ला सारिकुन्ददकरजोऽमृतमथितफेनपुञ्जसन्निकाशाच ये चत्वारश्चामराः-चामराणि तद्वालै जितमङ्ग यासां तास्तथा, अयमेवार्थो सामग्र्यादि. वाचनान्तरे इत्थमधीत:-'सेयवरचामराहिं उद्धव्वमाणीहिं' २, 'सव्विड्डीए'त्ति-छत्रादिराजचिह्वरूपया, इह याव- लवर्णनम् । करणादेवं द्रष्टव्यं-'सव्वज्जुइए'-मर्वद्युत्या-आभरणादिसंबन्धिन्या, सर्वयुक्त्या वा-उचितेष्टवस्तुघटनालक्षणया, 'सर्व. बलेन'-सर्वसैन्येन, 'सर्वसमुदायेन'-पौरादिमीलनेन, 'सर्वादरेण'-सर्वोचितकृत्यकरणरूपेण, 'सर्वविभूत्या'-सर्वसंपदा, | 'सर्वविभूषया'-समस्तशोभया, 'सर्वसंभ्रमेण '-प्रमोदकृतौत्सुक्येन, सर्व पुष्पगन्धमाल्यालङ्कारेण, 'सर्वतूर्यशब्द&| संनिनादेन'-तूर्यशब्दानां मीलनेन यः संगतो नितरां नादो-महान् घोषस्तेनेत्यर्थः; अल्पेष्वपि ऋयादिषु सर्वशब्द
प्रवृत्तिर्दृष्टा अत आह-'महया इड्डीए, महया जुईए, जुत्तीए वा; महया बलेणं, महया समुदएणं, महया वरतुडियजमगसमगप्पवाइएणं;-'यमकसमकं'-युगपत् एतदेव विशेषेणाह-'संखपणवपडहभेरिझल्लरिखरमुहिहु ॥३०॥
SARKARISHRA%ARNERes