________________
न
नवाजी-1 पृ० वृ० भीज्ञाताधर्मकथाङ्गे ॥ २९ ॥
SCREC%ACANCER
प्रवृत्तास्ते तथा तेषु: केषु,-'उज्झरेसुति-निर्झरेषु त्वरितप्रधावितेन यः, 'पल्लोतिः -प्रवृत्तः-उत्पन्नः फेनस्तेन आकुलंव्याप्तम् । 'सकलसं'ति-सकालुष्यं जलं वहन्तीषु मिरिनदीपु सर्जार्जुननीपकुटजानां वृक्षविशेषाणां यानि कन्दलानिप्ररोहाः, शिलन्ध्राश्च-छत्रकाणि, तैः कलितानि यानि तानि तथा तेषु उपवनेषु; तथा-मेघरसितेन हृष्टतुष्टा:-अतिहृष्टाश्वेष्टिताश्व-कृतचेष्टा ये ते तथा तेषु, इदं च सप्तमीलोपात, हर्षवशात् प्रमुक्तो-मुकलीकृतः कण्ठो-गलो यस्मिन् स तथा स चासौ केकारवश्च तं मुश्चत्सु बहिणेषु-मयूरेषु, तथा-ऋतुवशेन-कालविशेषवलेन यो मदस्तेन जनितं तरुणसहचरीभिः-युवतिमयूरीभिः सह प्रनृत्तं-प्रनर्तनं येषां ते तथा तेषु, बर्हिणेष्वित्यन्वयः, नवः सुरभिश्च यः शिलीन्ध्रकुटजकन्दलकदम्बलक्षणानां पुष्पाणां गन्धस्तेन या ध्राणिः-वृप्तिस्तां मुञ्चत्सु गन्धोत्कर्षता विदधानेष्वित्यर्थः उपक्नेषुभवनासन्नवनेषु, तथा-परभृतानां-कोकिलानां यद्रुतं-रवो रिभितं-स्वरघोलनावत्तेन संकुलानि यान्युपवनानि तानि तथा तेषु, 'उद्दाइंत'त्ति-शोभमाना रक्ता इन्द्रगोपका:-कीटविशेषाः, स्तोककानां-चातकानां कारुण्यप्रधान विलपितं च येषु तानि तथा तेषूपवनेवित्वन्वयः, तथा-अवनततृणैर्मण्डितानि यानि तानि तथा तेषु, दर्दुराणां प्रकृष्टं जल्पितं येषु तानि तथा तेषु; संपिण्डिता-मिलिताः, हप्ता-दर्पिताः, भ्रमराणां मधुकरीणां च; 'पहकर'त्ति-निकरा येषु तानि तथा, 'परिलिन्त'त्ति-परिलीयमानाः संश्लिष्यन्तो मत्ताः षट्पदाः, कुसुमासवलोला:-मकरन्दलम्पटाः,मधुरं-कलं, गुञ्जन्त:भन्दायमानाः देशभागेषु येषां समि तथा तत्तः कर्मधारयः ततस्तेषु उपवनेषु, तथा-परिश्यामिता:-कृष्णीकृताः सान्द्र
१-श्रीउत्क्षिप्ताध्य. धारिण्या: दोहदस्वरूपव्याख्यानम् ।
॥२