________________
नवाङ्गीवृ० वृ० श्रीज्ञाताधर्मकथाओं ॥ २३॥
FEBCATION
१-उत्क्षिप्ताध्य. श्रेणिकस्योचितदानसूत्रवर्णनम् ।
144554ॐ
धारिणीए देवीए सुमीण दिढे, जाव आरोग्गतुहिजावदिट्टेत्तिकटु भुज्जो २ अणुव्हेंति । तते णं सेणीए राया तेसिं सुमिणपाढगाणं अंतिए एयमढे सोचा, णिसम्म, हट्ठ जाव हियए करयल जाव; एवं वदासी-एवमेयं देवाणुप्पिया!, जाव जन्नं तुम्भे वदह त्ति कह, तं सुमिणं सम्म पडिच्छत्ति २, ते सुमिणपाढए विपुलेणं असणपाणखाइमसाइमेणं वत्थगंधमल्लालंकारेण य सक्कारेति, सम्माणेति २, विपुलं जीवियारिहं पीतिदाणं दलयति २, पडिविसजेइ । तते णं से सेणिए राया सीहासणाओ अन्भुट्टेति २, जेणेव धारिणी देवी तेणेव उवागच्छइ, उवागच्छइत्ता; धारिणीदेवीं एवं वदासी-एवं खलु देवाणुप्पिए !, सुमिणसत्थंसि बायालीसं सुमिणा जाव एगं महासुमिणं जाव भुज्जो २, अणुवूहति; तते णं धारिणिदेवी सेणियस्स रन्नो अंतिए एयमढे सोचा, णीसम्म, हट्ट जाव हियया, तं सुमिणं सम्म पडिच्छति २, जेणेव सए वासघरे तेणेव उवागच्छति २, पहाया कयबलिकम्मा जाब विपुलाहिं जाव विहरति ।। सूत्रम्-१२॥
'पच्चसे'त्यादि, प्रत्यूषकाललक्षणो यः समय:-अवसरः स तथा, तत्र कौटुम्बिकपुरुषान्-आदेशकारिणः, 'सहावेईत्ति| शब्दं करोति-शब्दयति, 'उपस्थानशाला'-आस्थानमण्डपं; 'गन्धोदकेने'त्यादि-गन्धोदकेन सिक्ता, शुचिका-पवित्रा,
संमार्जिता-कचरापनयनेन, उपलिप्ता-छगणादिना या सा तथा तां, इदं च विशेषणं गन्धोदकसिक्तसंमार्जितोपलिप्तशुचि| कामित्येवं दृश्यं, सिक्ताधनन्तरभावित्वाच्छुचिकत्वस्य; तथा-पञ्चवर्णः सरसः सुरभिश्च मुक्तः-क्षिप्तः पुष्पपुञ्जलक्षणो य: उपचार:-पूजा तेन कलिता या सा तथा तां, 'काले'त्यादि-पूर्ववत् ; 'आणत्तियं पञ्चप्पिणहति-आइप्तिम्-आदेश
॥२३॥