________________
पुरओ सुमिणसत्थाई उच्चारेमाणा २, एवं वदासी एवं खलु अम्हं सामी !, सुमिणसत्यंसि वायालीसं सुमिणा, तीसं महासुमिणा, बावन्तरिं सव्वसुमिणा दिट्ठा; तत्थ णं सामी !, अरिहंतमायरो वा, चक्कवहिमातरो वा, अरहंतंसि वा, चक्कवहिंसि वा, गन्भं वक्कममाणंसि एएसिं तीसाए महासुमिगाणं, इमे चोदस महासुमिणे पासित्ताणं, पडिवुज्झंति, तंजहा- “ गयउस भसीहअभिसेयदामससिदिणयरं झयं कुंभं । पउमसरसागरविमाण भवणरयणुच्चय सिंहिं च ॥ १ ॥ " वासुदेव मातरों वा, वासुदेवंसि गन्भं वक्कममाणंसि, एएसि चोदसहं महासुमिणाणं, अन्नतरे सत्त महासुमिणे पासित्ता, णं पडिवुज्झंति; बलदेवमातरो वा, बलदेवसि गर्भ वक्कममाणंसि, एएसिं चोहसन्हं महासुमिणाणं, अण्णतरे चत्तारि महासुविणे पासित्ताणं पडिबुज्झंति; मंडलियमायरो वा, मंडलियंसि गर्भ वक्कममाणंसि, एएसि चोदसण्हं महासुमिणाणं, अन्नतरं एवं महासुमिणं पासित्ताणं, पडिबुज्झति इमे य णं सामी !, धारणीए देवीए एग महासुमिणे दिडे, तं उराले णं सामी !, धारणीए देवीए सुमिणे दिट्ठे, जाव आरोग्गतुट्ठिदीहाउकल्लामंगलकार णं सामी !, धारिणीए देवीए सुमिणे दिट्ठे: अत्थलाभो सामी !, सोक्खलाभो सामी !, भोगलाभो सामी !, पुत्तलाभो, रज्जलाभो, एवं खलु सामी ; धारिणीदेवी नवण्हं मासाणं बहुपडिपुन्नाणं • जाव दारग पयाहिसि, सेवि य णं दारए उम्मुक्कबालभावे विज्ञाय परिणयमित्ते, जोग्वणगमणुपत्ते, सूरे, वीरे, . विकते, विच्छिन्नविउलबलवाहण रज्जवती राया भविस्सर, अणगारे वा भावियप्पाः तं उराले णं सामी !
||| :