________________
नवाङ्गीवृ० वृ० श्रीज्ञाताधर्मकथाङ्गे
॥२२॥
सुमिणपाढगा सेणियस्स रन्नो कोडंबियपुरिसेहिं सद्दाविया समाणा, हट्ठ २ जाव हियया बहाया कयबलि- १-उत्क्षिकम्मा जाव पायच्छित्ता, अप्पमहग्याभरणालंकियसरीरा, हरियालियसिद्धत्थयकयमुद्धाणा, सतेहिं सतेहिं प्तिाध्य. गिहेहिंतो पडिनिक्खमंति २, रायगिहस्त मज्झमज्झेणं जेणेव सेणियस्स रनो भवणवडेंसगदुवारे तेणेव
स्वप्नपाठउवागच्छंति २, एगतओ मिलयंति २, सेणियस्स रन्नो भवणवडेंसगदुवारणं अणुपविसंति, अणुपवि
कानामासित्ता; जेणेव बाहिरिया उवट्ठाणसाला, जेणेव सेणिए राया, तेणेव उवागच्छंति, उवागच्छित्ता सेणियं
गमनरायं जएणं विजएणं बद्धावेंति, सेणिएणं रन्ना अच्चिय, वंदिय, पूतिय, माणिय, सकारिया, सम्मा- 15 मित्यादिणिया, समाणा, पत्तेयं २, पुवन्नत्थेसु भद्दासणेसु निसीयंति; तते णं सेणिए राया जवणियंतरियं
- वर्णनम् । धारणी देवीं ठवेइ, ठवेत्ता; पुप्फफलपडिपुण्णहत्थे, परेणं विणएणं ते सुमिणपाढए; एवं वदासी-एवं खलु देवाणुप्पिया!, धारिणीदेवी अज तंसि तारिसयंसि सयणिज्जसि जाव महासुमिणं पासित्ता, णं पडिबुद्धा, तं एयस्स णं देवाणुप्पिया!, उरालस्स जाव सस्सिरीयस्स महासुमिणस्स, के मन्ने कल्लाणे फलवित्तिविससे भविस्सति ?, तते णं ते सुमिणपाढगा सेणियस्स रन्नो अंतिए एयमढे सोचा, णिसम्म,
हट्ठ जाव हियया, तं सुमिणं सम्मं ओगिण्हंति २, ईहं अणुपविसंति २, अन्नमन्नेण सद्धिं संचालेंति, #संचालित्ता तस्स सुमिणस्स लट्ठा, गहियट्ठा, पुच्छियट्ठा, विणिच्छियट्ठा, अभिगयट्ठा सेणियस्स रनो18 १ देविं अ।
हा ॥२२॥
CREDICAL-IIIMURGA