SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ SHOONARROCARA%* णावइसत्यवाहदयसंधिवाल-सद्धिं संपरिवुडे, धवलमहामेहनिग्गएविव, गहगणदिपंतरिक्खतारागणाण मज्झे ससिव्व पियदंसणे नरवई मजणघराओ पडिनिक्खमति, पडिनिक्खमित्ता; जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छइ, उवागच्छइत्ता, सीहामणवरगते पुरत्याभिमुहे सन्निसन्ने। तते णं से सेणिए राया अप्पणो अदूरसामंते, उत्तरपुरच्छिमे दिसिभागे, अट्ठ भद्दासणाई सेयवत्थपच्चुत्थुयातिं सिद्धत्थमंगलोवयारकतसंतिकम्माई रयावेइ, रयावित्ता; णाणामणिरयणमंडियं, अहियपेच्छणिज्जरूवं, महग्घवरपट्टणुग्गयं, सहबहुभत्तिसयचित्तट्ठाणं; ईहामियउसभतुरयणरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलय भत्तिचित्तं, सुखचियवरकणगपवरपेरंतदेसभाग, अभितरियं जवणियं अंछावेइ, अंछावइत्ता अच्छरगमउअमसूरगउच्छइयं, धवलबत्थपञ्चत्थुयं, विसिटुं अंगसुहफासयं सुमउयं धारिणीए देवीए भद्दासणं रयावेइ, रयावइत्ता कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता; एवं वदासी-"खिप्पामेव भो देवाणुप्पिया, अटुंगमहानिमित्तसुत्तत्थपाढए, विविहसत्थकुसले, सुमिणपाढए सद्दावेह, सद्दावइत्ता; एयमाणत्तियं खिप्पामेव पञ्चप्पिणह" । तते णं ते कोडुबियपुरिसा सेणिएणं रन्ना एवं बुत्ता समाणा हट्ठ जाव हियया, करयलपरिग्गहियं दसनहं, सिरसावत्तं. मत्थए अंजलिं कटु एवं देवोतहत्ति आणाए, विणएणं वयणं पडिसुणेति २, सेणियस्स रन्नो अंतियाओ पडिनिक्खमंति २. रायगिहस्स नगरस्स मझमज्झेणं जेणेव सुमिणपाढगगिहाणि तेणेव उवागच्छंति, उवागच्छित्ता; सुमिणपाढए सद्दाति । तते णं ते COACHICATEGaye
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy