________________
नवाङ्गी
वृ० वृ०
श्रीज्ञाता
धर्मकथाङ्गे
॥ २१ ॥
परिमद्दव्वलणकरण गुणनिम्माएहिं अट्ठिसुहाए, मंससुहाए, तयासुहाए, रोमसुहाए, चउबिहाए, संवाहणाए संबाहिए, समाणे; अवगयपरिस्समे, नरिंदे अट्टणसालाओ पडिनिक्खमइ, पडिनिक्ख महत्ता; जेणेव मज्जणघरे तेणेव उवागच्छइ, उवागच्छइत्ता; मज्जणघरं अणुपविसति, अणुपविसित्ता; समंत( मुत्त )जालाभिरामे, विचित्तमणिरयणको हिमतले, रमणिजे- न्हाणमंडवंसि, णाणामणिरयणभत्तिचित्तंसि, पहाणपीढंसि, सुहनिसन्ने; सुहोदगेहिं, पुष्फोदएहिं गंधोदएहिं सुद्धोदएहि य पुणो पुणो कल्लागपवरमज्जणविहीए मज्जिए; तत्थ- कोउयसएहिं, बहुविहेहिं, कल्लाणगपवरमज्जणावसाणे, पम्हलसुकुमाल गंधकासाईयलूहियंगे, अहतसुमहग्घदूसरयण सुसंवुए, सरससुरभिगोसीसचंदणाणुलित्तगत्ते, सुइमालायन्नगविलेवणे, आविद्धमणिसुवन्ने, कप्पियहारद्धहार तिसरयपालंच पलंब माणक डिसुत्तसुकयसोहे, पिद्धगेवज्जे, अंगुलेजगललियंगल लियकयाभरणे, णाणामणिकडगतुडियर्थभियभुए, अहियरुवसस्सिरीए, कुंडलज्जोइयाणणे, मउडवित्तसिरए, हारोत्थयसुकतरइयवच्छे, पालंबलंबमाणसुकयपडउत्तरिज्जे, मुद्दियापिंगलंगुलीए, णाणामणिकणगरघण विमलम हरिह्नि उणोवियमिसिमि संत विरइय सुसिलिट्ठविसिठ्ठलसंठियप सत्य आविद्धवीरवलए; किं बहुना ? - कप्परूक्खए चेव सुअल कियविभूसिए नरिंदे, सकोरिंट मल्लदामेणं, छत्तेणं धरिज्जमाणेणं, उभओ चउचामरवालवीइयंगे, मंगलजयसद्दकयालोए, अणेगगणनायगदंडणाय गराईसरत लवर माडंबिय कोडुंबिय मंतिमहामंतिगणगदोवारियअमञ्चचेडपीड मद्दनगर णिगमसेट्ठिसे
१-उत्क्षिप्ताध्य० श्रेणिकनृप
स्य मञ्जन
विध्यादि
वर्णनम् ।
॥ २१ ॥