________________
नवाङ्गीवृ० वृ. श्रीज्ञाताधर्मकथाने ॥१९॥
१-उत्विप्ताध्य. स्वप्नफलसूत्रप्रद
र्शनम् ।
3545A5%
A4%95
अप्पणो साभाविएण,मइपुव्वएणं, बुद्धिविन्नाणेणं, तस्स सुमिणस्स अत्थोग्गहं करेति २,धारणिं देवीं ताहि जाव हिययपल्हायणिजाहिं,मिउमहुररिभियगंभीरसस्सिरियाहिं, वग्गूहिं, अणुवूहेमाणे २, एवं वयासीउराले णं तुमे देवाणुप्पिए !, सुमिणे दिढे कल्लाणा; णं तुमे देवाणुप्पिए !, सुमिणे दिढे, सिवे, धन्ने, मंगल्ले, सस्सिरीए; णं तुमे देवाणुप्पिए !, सुमिणे दिढे, आरोग्गतुहिदीहाउयकल्लाणमंगल्लकारए; णं तुमे देवी सुमिणे दिडे, अत्थलामो ते देवाणुप्पिए !, पुत्तलाभो ते देवा०, रज्जलाभो०, भोगसोक्खलाभो ते देवाणुप्पिए; एवं खलु तुमं देवाणुप्पिए!, नवण्हं मासाणंबहुपडिपुन्नाणं, अट्ठमाण यरादि(ई)दियाणं विइकंताणं; अम्हं कुलकेलं, कुलदीवं, कुलपव्वयं, कुलवडिंसयं, कुलतिलकं, कुलकित्तिकर, कुलवित्तिकर, कुलणंदिकरं, कुलजसकर, कुलाधारं, कुलपायवं, कुलविवद्धणकरं; सुकुमालपाणिपायं जाव दारयं पयाहिसि । से वि य णं दारए उम्मुकबालभावे, विनायपरिणयमेत्ते, जोव्वणगमणुपत्ते, सूरे, वीरे, विकते, विच्छिन्नविपुलबलवाहणे, रज्जवती राया भविस्सइ; तं उराले णं तुमे देवीए !, सुमिणे दिढे जाव, आरोग्गतुट्टिदीहाउकल्लाणकारए, णं तुमे देवी!, सुमिणे दिटेत्तिक? भुजो २ अणुव्हेइ ॥ सूत्रम्-१०॥ तते णं सा धारणी देवी सेणिएणं रन्ना एवं वुत्ता समाणी, हतुट्ठा जाव हियया करतलपरिग्गहियं जाव अंजलि कडु एवं वदासी-एवमेयं देवाणुप्पिया!, तहमेयं, अवितहमेयं, असंदिद्धमेयं, इच्छियमेयं दे०, पडिच्छियमयं, इच्छियपडिच्छियमेयं,
१ देवि । २ देवाणुपिए सुअ। ३ ०मागराइ• अ। ४ वईरा० अ।
||AHIk ॐॐनानगाना
॥१९॥