SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ नवाङ्गीवृ० वृ. श्रीज्ञाताधर्मकथाने ॥१९॥ १-उत्विप्ताध्य. स्वप्नफलसूत्रप्रद र्शनम् । 3545A5% A4%95 अप्पणो साभाविएण,मइपुव्वएणं, बुद्धिविन्नाणेणं, तस्स सुमिणस्स अत्थोग्गहं करेति २,धारणिं देवीं ताहि जाव हिययपल्हायणिजाहिं,मिउमहुररिभियगंभीरसस्सिरियाहिं, वग्गूहिं, अणुवूहेमाणे २, एवं वयासीउराले णं तुमे देवाणुप्पिए !, सुमिणे दिढे कल्लाणा; णं तुमे देवाणुप्पिए !, सुमिणे दिढे, सिवे, धन्ने, मंगल्ले, सस्सिरीए; णं तुमे देवाणुप्पिए !, सुमिणे दिढे, आरोग्गतुहिदीहाउयकल्लाणमंगल्लकारए; णं तुमे देवी सुमिणे दिडे, अत्थलामो ते देवाणुप्पिए !, पुत्तलाभो ते देवा०, रज्जलाभो०, भोगसोक्खलाभो ते देवाणुप्पिए; एवं खलु तुमं देवाणुप्पिए!, नवण्हं मासाणंबहुपडिपुन्नाणं, अट्ठमाण यरादि(ई)दियाणं विइकंताणं; अम्हं कुलकेलं, कुलदीवं, कुलपव्वयं, कुलवडिंसयं, कुलतिलकं, कुलकित्तिकर, कुलवित्तिकर, कुलणंदिकरं, कुलजसकर, कुलाधारं, कुलपायवं, कुलविवद्धणकरं; सुकुमालपाणिपायं जाव दारयं पयाहिसि । से वि य णं दारए उम्मुकबालभावे, विनायपरिणयमेत्ते, जोव्वणगमणुपत्ते, सूरे, वीरे, विकते, विच्छिन्नविपुलबलवाहणे, रज्जवती राया भविस्सइ; तं उराले णं तुमे देवीए !, सुमिणे दिढे जाव, आरोग्गतुट्टिदीहाउकल्लाणकारए, णं तुमे देवी!, सुमिणे दिटेत्तिक? भुजो २ अणुव्हेइ ॥ सूत्रम्-१०॥ तते णं सा धारणी देवी सेणिएणं रन्ना एवं वुत्ता समाणी, हतुट्ठा जाव हियया करतलपरिग्गहियं जाव अंजलि कडु एवं वदासी-एवमेयं देवाणुप्पिया!, तहमेयं, अवितहमेयं, असंदिद्धमेयं, इच्छियमेयं दे०, पडिच्छियमयं, इच्छियपडिच्छियमेयं, १ देवि । २ देवाणुपिए सुअ। ३ ०मागराइ• अ। ४ वईरा० अ। ||AHIk ॐॐनानगाना ॥१९॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy