________________
ISRAECTORSEENEष्ट्र
मनःप्रियामिश्चिन्तयापि; उदाराभिः-उदारनादवर्णोच्चारादियुक्ताभिः, कल्याणाभिः-समृद्धिकारिकाभिः-शिवाभि:-गीदोषानुपटुताभिः, धन्याभिः-धनलम्भिकाभिः, मङ्गल्याभि:-मङ्गलसाचीभिः, सश्रीकाभिः-अलङ्कारादिशोभावद्भिः, हृदयगमनीयाभिः-हृदये या गच्छन्ति कोमलत्वात् सुबोधत्वाच्च तास्तथा ताभिः, हृदयप्रहादिकाभिः-हृदय प्रह्लादनीयाभिः, आह्लादजनकाभिः; 'मितमधुररिभितगंभीरसश्रीकाभिः'-मिताः-वर्णपदवाक्यापेक्षया परिमिताः, मधुराः-स्वरतः, रिभिताः-स्वरघोलनाप्रकारवत्यः, गम्भीराः-अर्थतः शन्दतश्च, सह श्रिया-उक्तगुणलक्ष्म्या यास्तास्तथा, ततः पदपञ्चकस्य कर्मधारयस्ततस्ताभिः; गीर्भिः वाग्भिः, संलपन्ती-पुनः पुनर्जल्पन्तीत्यर्थः, नानामणिकनकरत्नानां भक्तिभिः-विच्छित्तिभिश्चित्रं-विचित्रं यत्तत्तथा, तत्र भद्रासने-सिंहासने, आश्वस्ता गतिजनितश्रमापगमात् , विश्वस्ता संक्षोभाभावात् अनुत्सुका वा; 'सुहासणवरगयत्ति-सुखेन शुमे वा आसनवरे गता-स्थिता या सा तथा, करतलाम्यां परिगृहीत:-आत्तः करतलपरिगृहीतस्तं शिरस्यावर्त्त आवर्तनं-परिभ्रमण यस्य स, तथा-शिरसावत इत्येके, शिरसा अप्राप्त इत्यन्येः तमञ्जलिं मस्तके कृत्वा, एवमवादीत-'किं मन्ने' इत्यादि, को मन्ये-कः कल्याणफलवृत्तिविशेषो भविष्यति ?,-इह मन्ये वितर्कार्थो निपातः, 'सोच'तिश्रुत्वा श्रवणतः, निशम्य-अवधार्य हृष्टतुष्टो यावद्विसर्पद्धृदयः । तथा-वाचनान्तरे पुनरिह राशीवर्ण के चेदमुपलभ्यते ॥ ९ ॥ ___ तते णं सेणिए राया, धारिणीए देवीए अंतिए एयमढे सोचा, निसम्म, हट्ठ जाव हिंयये, धाराहयनीवसुरभिकुसुमचु(च)चुमालइयतणुऊससियरोमकूवे, तं सुमिणं उग्गिण्डइ, उग्गिण्हइत्ता; ईहं पविसत्ति २, १०वतीभिः अ । २ हिययसि. भ++ एतदन्तर्गतः पाठः 'अ' प्रतौ नास्ति ।
lrlhDI
४.
Indu