SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ नवाङ्गी१० वृक श्रीज्ञाताधर्मकथाङ्गे ॥१८॥ CATROCCALCRECIRC-%EO उपशान्तं सौम्याकार-शान्ताकृति, 'लीलायत'ति-लीलां कुर्वन्तं, 'जंभायंत'-विजृम्भमाणं शरीरचेष्टाविशेषं विदधानं; १-उत्वि'गगणतलाओ ओवयमाणं सीहं अभिमुहं मुहे पविसमाणं पासित्ता पडिबुद्ध'त्ति'-'अयमेयारूवंति इमं साप्ताच्या महास्वममिति संबंधः, एतदेव-वर्णितस्वरूपं रूपं यस्य स्वप्नस्य, न कविकृतमूनमधिकं वा स तथा तं; 'उरालं'ति-उदारं । शिष्यप्रधानं, कल्याणं-कल्याणानां शुभसमृद्धिविशेषाणां कारणत्वात् कल्ये वा-वीरोगत्वमणति-गमयति कल्याणं तद्धेतुत्वात् , धारिण्याः शिवम्-उपद्रवोपशमहेतुत्वात् , धन्यं धनावहत्वात् , 'मंगल्यं'-मङ्गले दुरितोपशमे साधुत्वात् सश्रीकं-सशोभनमिति, | 'समाणी'त्ति-सती हृष्टत्तुष्टा-अत्यर्थ तुष्टा; अथवा-दृष्टा-विस्मिता, तुष्टा-तोषवती; 'चित्तमाणंदिय'त्ति-चित्तेनानन्दिता | वर्णनम् । आनन्दितं वा चित्तं यस्याः सा चित्तानन्दिता, मकारः प्राकृतत्वात् , प्रीतिर्मनसि यस्या सा प्रीतिमना; 'परमसोमणस्सिया'-परमं सौमनस्य संजातं यस्याः सा परमसौमनस्थिता, हर्षवशेन विमर्पद्-विस्तारयायि हृदयं यस्याः सा तथा, सर्वाणि प्राय एकाथिकान्येतानि पदानि प्रमोदप्रकर्षप्रतिपादनार्थत्वात् स्तुतिरूपत्वाच्च न दुष्टानिः आह च-"वक्ता हर्षभयादिभिराक्षिप्तमनास्तथा स्तुवन्निन्दन् । यत्पदमसकृद्यात्तत्पुनरुक्तं न दोपाय ॥१॥ इति, 'पचोरुहात्तिप्रत्यवरोहति, अत्वरित-मानसौत्सुक्यौमावेनाचपलं, कायतः-असंभ्रान्त्याऽस्खलन्त्या अविलम्बितया-अविच्छिन्नतया, राजहंससरिसीए'त्ति-राजहंसगमनसदृश्या गत्या, 'ताहिं'ति-या विशिष्टगुणोपेतास्ताभिर्गीभिरिति संवन्धः इष्टाभि:तस्य वल्लभाभिः, कान्तामिः-अभिलषिताभिः, सदैव तेन प्रियाभि:-अद्वेष्याभिः, सर्वेषामपि मनोज्ञाभि:-मनोरमाभिः, विकृत- । २ 'क्याभावात् न च । ३ 'असंभ्रातया• थ। ४ रायई. । जादॐ%% ८ ॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy