________________
स
उत्क्षि
*
नवाङ्गी- भोगावस्थायां यस्मिस्तत्तथा तत्र, रक्तांशुकसंवृते-मशकगृहाभिधानवस्त्रावृते सुरम्ये, तथा-आजिनक-चर्ममयो वस्त्रविशेषः, १-श्री वृ० वृ० स च स्वभावादतिकोमलो भवति । तथा-रूतं-कर्पासपक्ष्म, बृरो-वनस्पतिविशेषः, नवनीतं-प्रवण, एभिस्तुल्यः सपर्टी श्रीज्ञाता- IP यस्य; तूलं वा-अर्कतूलं, तत्र पक्षे एतेषामित्र स्पर्शो यस्य तत्तथा तत्र, पूर्वरात्रश्वासावपररात्रश्च-पूर्वरात्रापररात्रः, स एव
বা धर्मकथाओं काललक्षणः समयः, न तु सामाचारादिलक्षणः पूर्वरात्रापररात्रकालसमयस्तत्र, मध्यरात्रे इत्यर्थः; इह चार्षत्वादेकरेफलोपेन
धारिण्या: 'पुव्वरत्तावरत्त'त्युक्तं, अप[२] रात्रशब्दो वाऽयमिति । सुप्तजागरा-नातिसुप्ता नातिजापती, अत एवाह-'ओहीर
स्वप्नवर्णमाणी त्ति-वारं वारमीपनिद्रां गच्छन्तीत्यर्थः; एकं महान्तं सतोत्सेधमित्यादिविशेषणं मुखमतिगतं गजें दृष्ट्वा, प्रतिबुद्धति
वर्णनम् । योगः तत्र सप्तोत्सेवं सप्तसु-कुम्भादिषु स्थानेषूनतं सप्तहस्तोच्छ्रितं वा 'रययंति-रूप्यं, 'नहयलंसित्ति-नमस्तलान्मुख-12 मतिगतमिति योगः। वाचनान्तरे त्वेवं दृश्यते-'जाव सीहं सुविणे पासित्ता णं पडिबुद्धा'-तत्र यावत्करणादिदं द्रष्टव्यम् । 'एकं च णं महंत पंडुरं धवलयं सेयं-एकार्थशब्दत्रयोपादानं चात्यन्तशुक्लताख्यापनार्थ, एतदेवोपमाने-2 नाह-'संखउलविमलदहियणगोखीर(विमल )फेणरयणिकरपगास'-शंखकुलस्येव विमलदन इव धनगोक्षीरस्येव विमलफेनस्येव रजनीकरस्येव प्रकाशः-प्रभा यस्य स तथा तं, अथवा-'हाररजतखीरसागरदगरयमहासेलपंडुरतरोरुरमणिजदरिसणिज्जं'-हारादिभ्यः पाण्डुरतरो यः स तथा, इह च महाशैलो-महाहिमवान् , तथा उरुः-विस्तीर्णः,
रमणीयो-रम्योऽत एव दर्शनीय इति पदचतुष्टयस्य कर्मधारयोऽतस्तं, तथा-'थिरलट्ठपउट्ठपीवरसुसिलिट्ठविसिट्ठहै तिक्खदाढाविडंबियमुहं'-स्थिरौ-अप्रकम्पो, लष्टौ-मनोज्ञौ, प्रकोष्ठौ-कूर्पराग्रेतनमागौ यस्य स तथा; तथा-पीवरा:- ॥१७ ।।
UCARRONICICIAOCAYESHA
%