________________
नवाङ्गी
%A5%
वृ० वृ० श्रीज्ञातीधर्मकथाले
सरसेन-अच्छेन धातूपलेन-पाषाणधातुना गैरिकविशेषेणेत्यर्थः वर्णो रचितो यत्र तत्तथा, 'बाहिरओ दूमियघट्ठमढे'त्तिमित-धवलितं घृष्टं-कोमलपाषाणादिना अत एव मृष्टं-महणं यत्तत्तथा तस्मिन् , तथा अभ्यन्तरतः प्रशस्तं-स्वकीय |
R २ कर्मव्यापृतं शुचि-पवित्रं लिखितं चित्रकर्म यत्र तत्तथा-तस्मिन् ; तथा-नानाविधानां जातिभेदेन पश्चवर्णानां मणिरत्नानां
|प्ताध्य. सत्कं कुट्टिमतलं-मणिभूमिका यस्मिंस्तत्तथा तत्र, तथा-पझैः-पद्माकारैरेवं लताभिरशोकलताभिः पद्मलताभिर्वा मृणालिकाभिः
धारिण्या: पुष्पवल्लीभिः-पुष्पप्रधानाभिः पत्रवल्लिभिः, तथा-वराभिः पुष्पजातिभिः-मालतीप्रमृतिभिश्चित्रितमुल्लोकतलं-उपरितनभागो
भोगयस्मिन् तत्तथा तत्र, इह च प्राकृतत्वेन 'उल्लोयचित्तियनले' इत्येवं विपर्ययनिर्देशो द्रष्टव्य इति; अथवा-पद्मादिभिरुल्लो-ला . कस्य चित्रितं तलं-अधोभागो यस्मिन्निति, तथा-वन्द्यन्त इति वन्दना-मङ्गल्याः, ये वरकनकस्य कलशाः, सुष्ठु-निम्मिय'त्ति
वर्णनम् । न्यस्ताः प्रतिपूजिता-चन्दनादिचर्चिताः, सरसपद्याः-सरसमुखस्थगनकमलाः शोभमाना द्वारभागेषु यस्य, पाठान्तरापेक्षया चन्दनवरकनककलशैः सुन्यस्तैस्तथा प्रतिपूजितैः-पुञ्जीकृतैः सरसपः शोभमाना द्वारभागा यस्य तत्तथा तस्मिन् ; तथाप्रतरकाणि-स्वर्णादिमया आभरणविशेषास्तवप्रधानमणिमुक्तानां दामभिः-स्रग्भिः सुष्ठ विरचिता द्वारशोभा यस्य तथा तस्मिन्, तथा-सुगन्धिवरकुसुमैर्मृदुकस्य-मृदोः पक्ष्मलस्य च-पक्ष्मवतः शयनस्य-तूल्यादिशयनीस्य यः उपचार:-पूजा उपचारो वा स विद्यते यस्मिन् मण इत्यस्य मत्वर्थीयत्वात , तत् सुगन्धिवरकुसुममृदुपक्ष्मलशयनीयोपचारवत्तच, यद् हृदयनितिकरं च-मन:स्वास्थ्यकरं तत्तथा तस्मिन्, तथा-करिश्च लवङ्गानि च-फलविशेषाः, मलयचन्दनं च-पर्वत
"नैर्लबमानैः म ।
%AFRICAIHERE
॥१६॥