SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ CARS 40+CROCRACCORRECR906 मसगा, मा णं वाला, मा णं चोरा, मा णं वाइयपित्तियसंभियसन्निवाइयविविहरोगायंका, फुसंतुत्तिक सेणिएणं रन्ना सद्धिं विउलाई भोग भोगाई भुंजमाणा विहरति' । माशब्दा निषेधार्थाः, शंकारा वाक्यालङ्कारार्थाः; अथवा-'माणं'ति-मैनामिति प्राकृत्तवात् , व्यालाः-श्वापदभुजगाः, रोगा:-कालसहाः, आतङ्काः-सद्योघातिनः; इतिकट्ठइतिकृत्वा इतिहेतोर्नोगभोगान्-अतिशयवद्धोगानिति । 'तए णं'ति-ततोऽनन्तरं, 'तंसि तारिसयंसित्ति-यदिदं वक्ष्यमाणगुणं तस्मिस्तादृशके, यादृशमुपचितपुण्यस्कन्धानामङ्गिनामुचितं, 'वरघरए'त्ति-संबन्धः वासभवने इत्यर्थः कथंभूते ?,'षटकाष्ठकं'-गृहस्य बाह्यालन्दकं पड्दारुकमिति यदागमप्रसिद्धं, द्वारमित्यन्ये; स्तम्मविशेषणमिदमित्यन्ये तथा-लष्टामनोज्ञा, मृष्टा-मसृणाः, संस्थिता-विशिष्टसंस्थानवन्तो ये स्तम्भास्तथा उद्गता-ऊधंगता स्तम्भेषु वा उद्गता-व्यवस्थिताः स्तम्भोद्गताः, प्रवराणां वरा:-प्रवरवरा:-अतिप्रधाना याः शालभञ्जिका:-पुत्रिकास्तथा उज्वलानां मणीनां-चन्द्रकान्तादीनां कनकस्य रत्नानां-कर्केतनादीनां या स्तूपिका-शिखरं; तथा-विटङ्कः-कपोतपाली वरण्डिकाधोवर्ती अस्तरविशेषः, जालंसच्छिद्रो गवाक्षविशेषः, अर्द्धचन्द्रः-अर्द्धचन्द्राकारं सोपानं नियुहक-द्वारपार्श्वविनिर्गतदारु अंतरं-अस्तरविशेष एव पानीयान्तरमिति सूत्रधारैर्यद् व्यपदिश्यते नियुहकद्वयस्य यान्यन्तराणि तानि वा नियुहकान्तराणि कणकाली-अस्तरविशेषश्चन्द्रसालिका च-गृहोपरि शाला एतेषां गृहांशानां या विभक्तिः-विभजनं विविक्तता तया कलितं-युक्तं यत्तत्तथा तस्मिन् ; 'सरसच्छवाडवडंबसरइए'त्ति-स्थाप्यं, कश्चित् पुनरेवं संभावितमिदं-'सरसच्छधाउबलवन्नरइए'त्ति-तत्र १ यदेवं व. अ। २ ष एव तथा चन्द अ। ३ वाऽवलंबत्तरए त्ति अ। A FAII|| ॐ
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy