________________
नवाङ्गीवृ०० श्रीज्ञाताधर्मकथा)
'सिंगारागारचारूवेसा'-शृङ्गारस्य-रसविशेषस्यागारमिवागारं, अथवा-अङ्गारो-मण्डनभूषणाटोपः, तत्प्रधानः आकार:- १-उत्थिआकृतिर्यस्याः सा, तथा चारुषो-नेपथ्यं यस्याः सा, तथा-ततः कर्मधारयः । तथा-'संगयगयहसियभणियविहिय- सप्ताध्य. विलाससललियसंलावणिउणजुत्तोवयारकुसला'-संगता-उचिता गतहसितमणितविहितविलासा यस्याः सा, तथा- धारिण्या: तत्र विहितं-चेष्टितं, विलासो-नेत्रचेष्टा, तथा सह ललितेन-प्रसन्नतया ये संलापा:-परस्परमाषणलक्षणास्तेषु निपुणा या शृङ्गारादिसा, तथा-युक्ता-संगता ये उपचारा-लोकव्यवहारास्तेषु कुशला या सा, तथा-ततः पदत्रयस्य कर्मधारयः। 'पासाईया'
वर्णनम् । चित्तप्रसादजनिका, 'दरिसणिज्जा-यां पश्यच्चक्षुर्न श्राम्यति, 'अभिरूपा'-मनोजरूपा, 'पडिरूवा'-द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा, तथा-'सेणियस्स रन्नो इट्ठा वल्लभा कांता'-काम्यत्वात् , प्रिया-प्रेमविषयत्वात् , मणुन्नासुन्दरत्वात 'नामधेजा'-नामधेयवती प्रशस्तनामधेयवतीत्यर्थः, नाम वा धार्य-हृदि धरणीयं यस्याः सा; तथा'वेसासिया-विश्वसनीयत्वात् , 'सम्मया-तत्कृतकार्यस्य सम्मतत्वाद्वहुमता-बहुशो बहुभ्यो वाऽन्येभ्यः सकाशान्मता, बहुमता, बहुमानपात्रं वा; 'अणुमया'-विप्रियकरणस्यापि पश्चात्मता अनुमता, 'भंडकरंडगसमाणा'-आमरणकरण्डकसमानोपादेयत्वात् , 'तेल्लकेला इव सुसंगोविया'-तेलुकेला-सौराष्ट्रप्रसिद्धो मृन्मयस्तैलस्य भाजनविशेषः, सच भङ्गभयाल्लोच(ठ)नभयाच सुष्ठु संगोप्यते एवं साऽपि; तथोच्यते 'चेलपेडा इव सुसंपरिगिहीया' वस्त्रमञ्जूषेवेत्यर्थः, 'रयणकरंडगोविव सुसारविया'-सुसंरक्षितेत्यर्थः, कुत इत्याह-'मा णं सीयं, मा.णं उण्हं, मा णं दंसा, मा णं १ द्रष्टार xxx प्रति• अ। २ प्रिया सदाने. भा
95 ॥१५॥
बाजEERICA