SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ हिं, मणुन्नाहिं, मणामाहिं, उरालाहिं, कल्लाणाहिं, सिवाहिं, धन्नाहिं, मंगल्लाहिं, सस्सिरियाहिं, हिययगमणिज्जाहि. हिययपल्हायणिजाहिं, मियमहुररिभियगंभीरसस्सिरीयाहिं, गिराहिं संलवमाणी २, पडिबोहेइ, पडिवोहेत्ता सेणिएणं रन्ना अन्भणुन्नाया समाणी णाणामणिकणगरयणभत्तिचित्तंसि, भद्दासणंसि, निसीयति २त्ता; आसत्था, विसत्था, सुहासणवरगया, करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कटु, सेणियं रायं एवं वदासी-एवं खलु अहं देवाणुप्पिया! अज तंसि तारिसगंसि सयणिज्जंसि, सालिंगणवहिए जाव नियगवयणमइवयंतं गयं सुमिणे पासित्ता णं पडिबुद्धा, तं एयस्स णं देवाणुप्पिया! उरालस्स जाव सुमिणस्स के मन्ने कल्लाणे फलवित्तिविसेसे भविस्सति ?, ॥ सूत्रम्-१०॥ _ 'धारणी नामं देवी होत्था जाव सेणियस्स रन्नो इट्ठा जाव विहरई'-इत्यत्र द्विर्यावच्छन्दकरणादेवं द्रष्टव्यम् । 'सुकुमालपाणिपाया, अहीणपंचेंदियसरीरा, लक्खणवंजणगुणोववेया, माणुम्माणपमाणसुजायसव्वंगंसुंदरंगी, ससिसोमाकारा, कंता, पियदसणा, सुरूवा, करतलपरिमिततिवलियबलियमज्झा'-करतलपरिमितो-मुष्टिग्राह्यस्त्रिवलीको-रेखायोपेतो बलितो-बलवान् मध्यो-मध्यभागो यस्याः सा तथा । 'कोमुईरयणिकरविमलपडिपुन्नसोमवयणा'-कौमुदीरजनी करवत्-कार्तिकीचन्द्र इव विमलं-प्रतिपूर्ण सौम्यं च वदनं यस्याः सा, तथा'कुंडलुल्लिहियगंडलेहा'-कुण्डलाम्यामुल्लिखिता-घृष्टा गण्डलेखा:-कपोलविरचितमृगमदादिरेखा यस्याः सा । तथा१यदशनह' सि । BAF%ाजार
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy