________________
C
नवाङ्गीवृ० वृ० श्रीज्ञाताधर्मकथा)
१-उरिक्ष प्ताध्य. अभयकुमारस्वरूपम् ।
लमजल
॥१२॥
SAHARSAA%
तस्स णं सेणियस्स पुत्ते नंदाए देवीए, अत्तए अभए नाम कुमारे होत्था, अहीण जाव सुरूवे, सामदंडभेयउवप्पयाणणीतिसुप्पउत्तणयविहिन्नू, ईहावूहमम्गणगवेसणअत्थसत्थमइविसारए, उप्पत्तियाएवेणझ्याए-कम्मियाए-पारिणामिआए-चउब्विहाए-बुद्धिए उववेए, सेणियस्स रण्णो बहुसु कजेसु य, कुडुंबेसु य, मंतेसु य, गुज्झेसु य, रहस्सेसु य, निच्छएसु य, आपुच्छणिज्जे, पडिपुच्छणिज्जे मेडी पमाणं, आहारे, आलंवणं, चक्खू, मेढीभूए, पमाणभूए, आहारभूए, आलंबणभूए, चक्खूभूए, सव्वकब्जेसु, सब्धभूमियासु लद्धपच्चए, विइण्णवियारे, रजधुरचिंतए यावि होत्था सेणियस्स रनो रजं च, रहें च, कोसं च, कोट्ठागारं च, बलं च, वाहणं च, पुरं च, अंतउरं च; सयमेव समुवेकखमाणे २ विहरति ।। सूत्रम्-७॥
यदि प्रथमश्रुतस्कन्धस्यैतान्यध्ययनानि भगवतोक्कतानि, ततः प्रथमाध्ययनस्य कोऽर्थो भगवता प्रज्ञप्तं १, इति शास्त्रार्थप्रस्तावना । अथैवं पृष्टवन्तं जम्बूस्वामिनं प्रति सुधर्मस्वामी यथाश्रुतमर्थ वक्तुमुपक्रमते स्मेति । 'एव'मित्यादि सुगम, नवरं 'एव'मिति वक्ष्यमाणप्रकारार्थः प्रजप्त इति प्रक्रमः, खलुक्यिालङ्कारे, जम्बूरिति शिष्यामन्त्रणे, 'इहैवेति देशतः प्रत्यक्षासने, न पुनरसंख्येयत्वात् । जम्बूद्वीपानामन्यत्रेतिभावः मारते वर्ष-क्षेत्रे, 'दाहिणभरहे'त्ति-दक्षिणार्धभरते, नोत्तरार्द्धमरते । 'देवी'ति-राजमार्या, 'वण्णओ'त्ति-वर्णको वाच्यः, स च वक्ष्यमाणधारिण्या इव दृश्यः । 'अत्तए'त्ति-आत्मजः-अङ्गज इत्यर्थः, 'अहीण जाव सुरूवेत्ति-इह यावत्करणादिदं द्रष्टव्यं, 'अहीणपंचिंदिय
, विहन्नु• अ। २ 'जे xxxxxx में अ। ३ °xxaxxआ I ४ भारतव• 'अ ।
Hd प्रक्रमः, खलुवा
क्षेत्रे, 'दाहिणा इव दृश्यः
||SAGARLS
%
%