________________
OS
सर्वत्र ज्ञातशब्दो योज्यः, यथायथं च ज्ञातत्वं प्रत्यध्ययनं तदर्थावगमादवसेयमिति ॥२॥ नवरं अण्डकं-मयूराण्डं ॥३॥ कृर्मश्च-कच्छपः ।। ४ ।। शैलको-राजर्षिः॥५॥ तुम्बं च-अलाबुः ॥६॥ रोहिणी-श्रेष्ठिवधूः ॥ ७॥ मल्ली-एकोनविंशतितमजिनस्थानोत्पमा तीर्थकरी ॥ ८॥ माकन्दी नाम वणिक, तत्पुत्रो माकन्दीशब्देनेह गृहीतः ॥ ९ ॥ चन्द्रमा इति च ॥ १० ॥ 'दावद्दवे'त्ति-समुद्रतटे वृश्चविशेषाः ॥ ११॥ उदकं-नगरपरिखाजलं, तदेव ज्ञातम्-उदाहरणं-उदक ज्ञातम् । १२ ।। मण्डूकः-नन्दमणिकारश्रेष्ठिजीवः ॥१३॥ 'तेयली इयत्ति-तेतलिसुताभिधानोऽमात्य इति च ॥१४॥ 'नंदीफल'त्ति-नन्दिवृक्षाभिधानतरुफलानि ॥१५॥ 'अवरकंका'-धातकीखण्डभरतक्षेत्रराजधानी ॥ १६ ॥ 'आइण्णो'त्ति-आकीर्णा-जात्या: समुद्रमध्यवर्तिनोऽश्वाः ॥१७॥ 'सुंसुमा इय' त्ति-सुसुमाभिधाना अष्ठिदुहिता ॥ १८ ॥ अपरं च पुण्डरीकज्ञातमेकोनविंशतितममिति ।। १९ ॥
जति णं भंते ! समणेणं जाव संपत्तेणं, णायाणं एगूणवीसा अज्झयणा पं०, तं-उकरिवत्तणाए जाव पुंडरीएत्ति य । पढमस्स णं भंते ! अज्झयणस्स के अढे पन्नत्ते , एवं खलु जंबू! तेणं कालेणं २, इहेव
जंबुद्दीवे दीवे, भारहे वासे, दाहिणभरहे, रायगिहे णामं नयरे होत्था, वण्णओ; चेतिए वन्नओ। तत्थ il रायगिहे नगरे, सेणिए नाम राया होत्था, महताहिमवंत० वन्नओ; तस्स णं सेणियस्स रन्नो नंदा नाम देवी होत्था, सुकुमालपाणिपाया वण्णओ ।। सूत्रम्-६ ॥ 1 गुणसिलए चे० ।
SAI||FECCAIGARH