SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ नवाङ्गी मुस्सूसमातिन, 'पज्जयागादि प्रकटं, नवरं ?, अथोत्तर भीज्ञाताबमकथाओं ॥११॥ १-उत्क्षि|प्ताध्य शिष्यप्रश्नपृच्छा. विधिदू वर्णनम् । HockC%ETECARECEC%AM | प्रदक्षिणां'-दक्षिणपार्थादारम्य परिभ्रमणतो दक्षिणपार्श्वप्राप्तिरादक्षिणप्रदक्षिणा तां, 'अनसुहम्मं थेरं'-इत्यत्र पाठान्तरे आदक्षिणात्प्रदक्षिणो-दक्षिणपार्श्ववर्ती यः स, तथा-तं 'करोति'-विदधाति, वन्दते-वाचा स्तौति, नमस्यति-कायेन प्रणमति, नात्यासन्ने नातिरे उचिते देशे इत्यर्थः, 'सुस्सूसमाणे'त्ति-श्रोतुमिच्छन् , 'नमंसमाणे'त्ति-नमस्यन् प्रणमन् अभिमुखः, 'पंजलिउडे'त्ति-कृतप्राञ्जलिः विनयेन प्रणमति-उक्तलक्षणेन, 'पज्जुवासमाणे'त्ति-पर्युपासनां विदधानः, | 'एव'मिति-वक्ष्यमाणप्रकार, 'वदासित्ति-अवादी ; यदवादीत् तदाह-'जई त्यादि प्रकटं, नवरं यदि भदन्त ! श्रमणेन पश्चमाङ्गस्यायमर्थ:-अनन्तरोदितत्वेन प्रत्यक्षः प्रज्ञप्तस्ततः षष्ठाङ्गस्य कोऽर्थः प्रज्ञप्त इति प्रश्नवाक्यार्थः ?, अथोत्तरदानार्थ 'जम्बूनामेत्ति हे जम्बू! इति-एवंप्रकारेणामन्त्रणवचसाऽऽमन्य आर्यसुधर्मा स्थविरः आर्यजम्बूनामानं अनगास्मेवमवादीव-नायाणि'त्ति-ज्ञातानि-उदाहरणानीति प्रथमः श्रुतस्कन्धः, 'धम्मकहाओ'त्ति-धर्मप्रधानाः कथाः धर्मकथा इति द्वितीयः। . . ___ 'उखित्ते'त्यादि श्लोकद्वयं सार्द्ध, तत्र मेघकुमारजीवेन हस्तिभवे वर्तमानेन यः पाद उक्षिप्तस्तेनोरिक्षप्तेनोपलक्षितं मेघकुमारचरितमुवक्षिप्तमेवोच्यते, उत्क्षिप्तमेव ज्ञातम्-उदाहरणं विवक्षितार्थसाधनमुक्षिप्तज्ञातं, ज्ञातता चास्यैवं भावनीया, दयादिगुणवन्तः सहन्त एव देहकष्ट, उत्क्षिप्तकपादो मेघकुमारजीवहस्तीवेति एतदर्थाभिधायकं सूत्रमधीयमानत्वादध्ययनमुक्तमेवं सर्वत्र ॥१॥ तथा-संघाटक:-श्रेष्ठिचौरयोरेकनन्धनबद्धत्वमिदमप्यमीष्टार्थज्ञापकत्वात् ज्ञातमेव, एवमौचित्येन १ मन् अभिमुहे त्ति अभिभ। नजारा
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy