SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ नवाङ्गीवृ० वृ० श्रीज्ञाताधर्मकथाङ्गे आर्यः ॥१०॥ काश्यपगोत्रेण 'सत्तुस्सेहे'त्ति-सप्तहस्तोच्छुयो यावत्करणादिदं दृश्य, 'समचउरंससंठाणसंठिए बजरिसहनाराय- १-उत्वि. संघयणे कणगपुलगनिघसपम्हगोरे-' कनकस्य-सुवर्णस्य, 'पुलग'त्ति-यः पुलको लवस्तस्य यो निकषः-कषपट्टे प्ताध्य० रेखालक्षणः, तथा-'पम्ह'त्ति-पगर्भस्तद्वत् गौरो यः स तथा, वृद्धव्याख्या तु-कनकस्य, न लोहार्यः पुलकः-सारो वर्णातिशयः, तत्प्रधानो यो निकषो-रेखा तस्य यत्पक्ष्मबहुलत्वं, तद्वद्यो गौर: स कनकपुलकनिकषपक्ष्भगौरा, तथा- जम्बू 'उग्रतपा'-उग्रम-अपधृष्यं तपोऽस्येतिकृत्वा, तथा-'तत्ततवे'-तप्तं-तापितं तपो येन स तप्ततपाः, एवं तेन तत्तपस्तप्तं येन स्वामिकर्माणि संताप्य तेन तपसा स्वात्मापि तपोरूपः संतापितो यतोऽन्यस्यास्पृश्यमिव जातमिति, तथा-महातपाः- वर्णनम् । प्रशस्ततपा बृहत्तपा वा, तथा-दीप्तं तपो यस्य स दीप्ततपाः, दीप्तं तु हुताशन इव ज्वलत्तेजः कर्मेन्धनदाहकत्वादः तथा'उराले घोरे घोरगुणे घोरतवस्सी घोरवंभचेरवासी उच्छृढसरीरे संखित्तविउलतेयलेसे' इति पूर्ववत् । एवंगुणविशिष्टो जम्बूस्वामी भगवान् , आर्यसुधर्मणः स्थविरस्य 'अदूरसामंतेत्ति-दर-विप्रकर्षः, सामन्तं-समीपं, उभयोरभावोऽदरसामन्तं, तस्मिन्नातिदरे नातिसमीपे उचिते देशे स्थित इत्यर्थः कथं ?-'उजाणू इत्यादि, शुद्धपृथिन्यासनवर्जनाद , औपग्रहिकनिवद्याभावाच्च, उत्कदुकामनः सनपदिश्यते, ऊद्ध जानुनी यस्य स ऊ जानुः, 'अधःशिराः'अधोमुखो नोड़ तिर्यग् वा विक्षिप्तरष्टिः, किं तु नियतभूभागनियमितदृष्टिरिति भावना । 'झाणकोट्ठोवगए'त्ति-ध्यानमेव कोष्ठो ध्यानकोष्ठस्तमुपगतो ध्यानकोष्ठोपगतः, यथा हि कोष्ठ के धान्यं प्रक्षिप्तमविप्रकीर्ण भवत्येवं, स भगवान् धर्मध्यानकोष्ठकमनुप्रविश्यन्द्रियमनास्यधिकृत्य संवृतात्मा भवतीति भावः; संयमेन-संवरेण, तपसा-ध्यानेनात्मानं भावयन्-वासयन् 15॥१०॥ Makke 453 -
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy