________________
toCANCC-
CARRORECARENARIES
त्तियं सासयं ठाणमुवगतेणं, पंचमस्स अंगस्स अयमढे पन्नत्ते, छदुस्स णं अंगस्स णं भंते ! णायाधम्मकहाणं के अहे पं० १, जत्ति , तए णं अजसुहम्मे थेरे अजजंबूणामं अणगारं एवं व०एवं खलु जंबू! सभणेणं भगवता महावीरेणं जाव संपत्तेणं, छट्ठस्स अंगस्स दो सुयकखंधा पन्नत्ता; तंजहा-णायाणि य धम्मकहाओ य । जति णं भंते ! समणेणं भगवता महावीरेणं जाव संपत्तेणं, छट्ठस्स अंगस्स दो सुयखंधा प०, तं०-णायाणि य । धम्मकहाओ य । पढमस्स णं भंते ! सुयक्खंधस्स समणेणं जाव संपत्तेणं, णायाणं कति अज्झयणा पन्नत्ता ?, एवं खलु जंबू! समणेणं जाव संपत्तेणं, णायाणं एगूणवीसं अज्झयणा पं०, तं०-उखित्तणाए १, संघाडे २, अंडे ३, कुम्मे य ४, सेलगे ५। तुंथे य ६, रोहिणी ७, मल्ली ८, मायंदी ९, चंदिमा इय १० ॥१॥ दावहवे ११, उदगणाए १२, मंडुके १३, तेयलीविय १४ । नंदीफले १५, अवरकंका १६, अतिने १७, सुंसुमा इय १८ ॥२॥ अवरे य पुंडरीयणायए १९ एगुणवीसतिमे ॥ सूत्रम्-५॥ .... 'तए णं'ति-ततोऽनन्तरं, णमित्यलंकारे, चम्पाया नगर्याः परिषत्-कूणिकराजोदिका निर्गता-निःसृता, सुधर्मस्वामिवन्दनार्थ, 'जामेव दिसिं पाउन्भूया, तामेव दिसि पडिगए'ति-यस्या दिशः सकाशात् प्रादुर्भूता-आविर्भूता | आगता इत्यर्थः, तामेव दिशं प्रतिगतेति । तस्मिन् काले, तस्मिन् समये, आर्यसुधर्मणोऽन्तेवासी आर्यजम्बूनामानगारः,
IIICE
१ .जादिलोका• ब