________________
नवाडी
बासी, अजमाणकोट्टोबगाले, संजातसमपन्नकोउहतिवृत्तो ।
श्रीज्ञाता धर्मकथाने
जायसड्ढे, जाय समुप्पन्नसट्टे, समुपात', अन्नसुहम्म वासने नातिदूरे सुस्त
III-
पाउन्भूया, तामेव दिसिं पडिगया। तेणं कालेणं; तेणं समयेणं, अन्जसुहम्मस्स अणगारस्स जेढे अंतेवासी, अजजंबू णाम अणगारे, कासवगोत्तेणं, सत्नुस्सेहे जाव अजसुहम्मस्स थेरस्स अदूरसामंते उद्धंजाण, अहोसिरे झाणकोहोवगते, संजमेण तवसा अप्पाणं भावेमाणे विहरति; तते णं से अजजंबूणामे जायसड्डे, जायसंसए, जायकोउहल्ले; संजातसड्डे, संजातसंसए, संजायकोउहल्ले; उपपन्नसड्ढे. उप्पन्नसंसए, उप्पन्नकोउहल्ले समुप्पन्नसड्डे, समुप्पन्नसंसए, समुप्पन्नकोउहल्ले; उहाए उढेति, उट्ठाए उद्वित्ता, जेणामेव अजसुहम्मे थेरे तेणामेव उवागच्छति २; अजसुहम्मे थेरे तिक्खुत्तो आयाहिणपयाहिणं करेइ २; वंदति, नमसति वंदित्ता, नमंसित्ता अजसुहम्मस्स थेरस्स णचासन्ने नातिदूरे सुस्ससमाणे, णमंसमाणे, अभिमुहं पंजलिउडे, विणएणं पज्जुवासमाणे; एवं क्यासी-जति ण भंते ! समणेणं भगवया महावीरेणं आइगरेणं, तित्थग०, सयंसंबु पुरिसु०, पुरिससी०, पुरिसव०, पुरिसवरगं०, लोगु०, लोगनाहे०, लोगहिएणं, लोगप०, लोगपज्जोय०, अभयद०, सरणद०, चक्खुद०, मार्गद०, बोहिद०, धम्मद०, धम्मदे,
धम्मना०, धम्मसा०, धम्मवरचा०. अप्पडिह०, सणध वियदृछ०, जिणेणं जाणएणं, तिन्नेणं तार०, | बुद्धेणं बोहएण, मुत्तेणं मोअगेणं; सव्वण्णेणं, सव्वद, सिवमयलमरुतमणंतमक्खयमव्वाबाहमपुणरावि
तए । २ जंबुणामो जा० अ । ००एतदन्तर्गतः पाठः अ०. प्रतौ नास्ति । ३ •मुहे पं० । ००एतदन्तर्गतः पाठः अ० प्रतौ नास्ति । ४ हे. xxxxx लो० । ५०द. xxxxच. अ। ६ द. xxxप० । ७ दे० xxx .xxx ध० अ । ८० xxxxxxx • सि• अ। १५. जंबुइ. अ।
१-श्री उत्क्षिप्ताध्य आर्यजम्बू स्वामिवर्णनम् ।
॥९॥
अलाया-CANFECRE
॥ ९