________________
-
-
ENOGRASACROCK
शरीरे-'उच्छ्'ति-उज्झितमिवोज्झितं शरीरं येन से तमत्कार प्रति निःस्पृहत्वात् , तथा-'संखित्त'त्ति-संक्षिप्ता शरीरान्तर्वर्तिनी विपुला अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्था तेजोलेश्या-विशिष्टतपोजन्यलब्धिविषयप्रभवा तेजो-|| वाला यस्य स संक्षिप्तविपुलतेजोलेश्यः, तथा-चतुर्दशपूर्वीति वेदप्रधान इत्येतस्यैव विशेषाभिधानं, चतुझेनोपगत: केवलवर्जज्ञानयुक्त इत्यर्थः, अनेन च ज्ञानप्रधान इत्येतस्य विशेषोऽभिहितः पञ्चभिरनगारशतैः-साधुशतैः 'साई'-सेह समन्तात् परिकरित इत्यर्थः, तथा-'पुव्वाणुपुब्बिन्ति-पूर्वानुपूर्व्या ने पश्चानुपूर्ध्या अनानुपूर्व्या वेत्यर्थः, क्रमेणेति हृदयं, 'चरन्'-संचरन् । एतदेवाह-'गामाणुगामं दइन्जमाणे'त्ति ग्रामश्चानुग्रामश्च विवक्षितग्रामानन्तरग्रामो ग्रामानुग्रामं तत् द्रवन्-गच्छन् एकस्मादामादनन्तरं ग्राममनुल्लामन्यन्तीत्यर्थः, अनेनाप्यप्रतिबद्धविहारमाह, तत्राप्यौत्सुक्यभावमाह-तथा सुहंसुहेणं विहरमाणे'त्ति-अत एव सुखंसुखेन शरीरखेदाभावेन संयमबाधाऽभावेन च विहरन्-स्थानात स्थानान्तरं गच्छन् ग्रामादिषु वा तिष्ठन् , 'जेणेव'त्ति-यस्मिन्नेव देशे चम्पा नगरी, यस्मिन्नेव च प्रदेशे पूर्णभद्रं चैत्यं; 'तेणामेवेति-तस्मिन्नेव देशे उपागच्छति । क्वचिद्राजगृहे गुणसिल के इति दृश्यते, स चापपाठ इति मन्यते । उपामत्य च यथाप्रतिरूपं-यथोचितं मुनिजनस्य अवग्रहम्-आवासमवगृह्य-अनुज्ञापनापूर्वकं गृहीत्वा ॥ १३ ॥ संयमेन तपसा चात्मानं भावयन् विहरति-आस्ते स्म ।
तएणं चंपानयरीए परिसा निग्गया, कोणिओ निग्गओ, धम्मो कहिओ; परिसा जामेव दिसं १ ससत्कार अ । २ °रान्तनिलोना वि अ । ३ 'ब्धिविशेष प्र.अ। ४ इत्येतस्य x वि० अ । ५ सहसपरिवृतः-सम० अ । ६ न तु प° अ।
RECENSIBामा-NER