________________
नवाडी-1₹ ठानेषु वाऽवश्यकरणाभ्युपगमः आर्जवं-मायानिग्रहो, मार्दवं-माननिग्रहो, लाघवं-क्रियासु दक्षचं, शान्तिः-क्रोधनिग्रहः, १-उत्क्षिवृ० वृ०
गुप्तिमनोगुत्यादिका, मुक्तिनलोभता, विद्याः-प्रज्ञाप्यादिदेवताधिष्ठिता वर्णानुपूर्व्यः, मन्त्रा:-हरिणेगमिष्यादिदेवताधिष्ठि- प्ताध्य. श्रीज्ञाता
तास्ता एव, अथवा-विद्याः ससाधनाः, साधनरहिताः मन्त्राः, ब्रम-ब्रह्मचर्य सर्वमेव वा कुशलानुष्ठान, वेदः-प्रागमो श्रीसुधर्मधर्मकथाङ्गे
लौकिकलोकोत्तरकुप्रावचनिकमेदः, नया:-नैगमादयः सप्त प्रत्येकं शतविधाः, नियमा:-विचित्रा अभिग्रहविशेषाः, सत्य- स्वामि
वचनविशेष, शौचं-द्रव्यतो निलेपता, भावतोऽनवद्यसमाचारता; ज्ञान-मत्यादि, दर्शनं-चक्षुर्दर्शनादि सम्यक्त्वं वा, चारित्रं- पवर्णनम्। ॥८॥
बाह्यं सदनुष्ठानं, यच्चेह करणचरणग्रहणेऽपि आर्जवादिग्रहणं तदार्जवादीनां प्राधान्यरूयापनार्थम् ननु जितक्रोधवादीनां आर्जवादीनां च को विशेषः १, उच्यते-जितक्रोधादिविशेषणेषु तदुदयविफलीकरण मुक्तं, मार्दवप्रधानादिषु तु उदयनिरोधः अथवा-यत एव जितक्रोधादिरत एव क्षमादिप्रधान इत्येवं हेतुहेतुमद्भावात् विशेषः, तथा-ज्ञानसंपन्न इत्यादी ज्ञानादिमवमात्रमुक्तं ज्ञानप्रधान इत्यादौ तु तद्वता मध्ये तस्य प्राधान्यमित्येवमन्यत्राप्यपौनरुत्यं भावनीयं, तथा-'ओराले' त्तिमीमो भयानकः, कथम् ?-अतिकष्टं तपः कुर्वन् पार्थवर्तिनामल्पसच्चानां भयानको भवति, अपरस्त्वाह 'उराले'त्तिउदार:-प्रधानः, 'घोरे'त्ति-घोरो निघृणः परिषहेन्द्रियकरायाख्यानां रिपूणां विनाशे कर्तव्ये, अन्ये त्वात्मनिरपेक्षं घोरमाहुः, तथा-'घोरव्वए'त्ति-घोराणि-अन्यैर्दुरनुचराणि व्रतानि-महाव्रतानि यस्य स तथा, घोरस्तपोभिस्तपस्वी च, तथा-घोरं च तद्ब्रह्मचर्य चाल्पसवैखं यदनुचर्यते तस्मिन् घोरब्रह्मचर्ये वस्तुं शीलमस्येति घोरब्रह्मचर्यवासी; 'उच्छूढ
दिदेधि ।
CHANNECONOR