SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ EOS नवाजी मीज्ञाताधर्मकथाले ARRAHASRA-NER १-श्री उत्क्षिप्ताध्य. श्रीसुधर्म| स्वामि| वर्णनम् । त्ति-अभवत् । 'वन्नओ'त्ति-तद्वर्णको वाच्यः, सच 'महया हिमवंतमहतमलयमंदरमहिंदसारे' इत्यादि; 'पसंतडिंबडमरं रज्ज पसासेमाण विहरति' इत्येतदन्तः, तत्र महाहिमवानिव महान् शेषराजापेक्षया, तथा-मलयः-पर्वतविशेषो, मन्दरो-मेरुर्महेन्द्रः-शक्रादिदेवराजस्तद्वत्सार:-प्रधानो यः स तथा, तथा प्रशान्तानि डिम्बानि-विघ्नाः डमराणिराजकुमारादिकृतविड्वरा यस्मिस्तत्तथा 'प्रसाधयन्'-पालयन् 'विहरति-आस्ते स्मेति, समग्रं पुनरग्रे व्याख्यास्यामः। तेणं काले णं, ते णं समए णं, समणस्स भगवओ महावीरस्स अंतेवासी अजसुहम्मे नाम थेरे, जातिसंपन्ने, कुलसंपण्णे, बलरूवविणयणाणदंसणचरित्तलाघवसंपण्णेओयंसी, तेयंसी, वचसी, जसंसी; जियकोहे, जियमाणे, जियमाए, जियलोहे, जियइंदिए, जियनिहे, जियपरिसहे; जीवियासमरणभयविप्पमुके, तवप्पहाणे, गुणप्पहाणे; एवं करणचरणनिग्गहणिच्छयअन्जवमहवलाघवखंतिगुत्तिमुत्ति १०, विजामंतबंभवयनयनियमसच्चसोयणाणदंसण २०, चारित्त०, ओराले, घोरे, घोरव्वए, घोरतवस्सी, घोरबंभचेरवासी; उच्छूढशरीरे, संखित्तविउलतेयल्लेसे, चोदसपुवी, चउणाणोवगते, पंचहि अणगारसएहिं सद्धिं संपरिबुडे, पुवाणुपुब्बि चरमाणे, गामाणुगामं दूतिजमाणे, सुहंसुहेणं विहरमाणे; जेणेव चंपा नयरी, जेणेव पुण्णभद्दे चेतिए तेणामेव उवागच्छइ, उवागच्छइत्ता; अहापडिरूवं उग्गहं, उग्गिहित्ता, संजमेण तवसा अप्पाणं भावेमाणे विहरति ।। सूत्रम्-४॥ , बभचर नय० अ । ३ तेउलसे अ। HESAनाजानाKHES ॥ ७ ॥
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy