________________
कुंदलयाहिं, सामलयाहिं; सब्बओ समता संपरिक्खित्ता, ताओ णं पउमलयाओ निश्चं कुसुमियाओ जाव पडिरूवाओ, तस्स णं असोगवरपायवस्स हेट्ठा ईसिस्वधंसमल्लीणे' -स्कन्धासन्नमित्यर्थः, 'एत्थ णं महं एके पुढविसिलापट्टए पण्णत्ते' - 'एत्थ णं तिशब्दोऽशोकवरपादपस्य यदधोत्रेत्येवं संबन्धनीयः; 'विक्वं भायाम सुप्पमाणे किन्हे अंजणकवाणकुवलय हलहरको सेज्जआगा सकेस कज्जलंगीखंजण सिंग भेयरिट्ठयजं बूफल असणकसणबंघणनीलुप्पलपत्तनिकर अयसिकुसुमप्पयासे'- नील- इत्यर्थः अञ्जनको वनस्पतिः, हलधरको शेयं-बलदेववस्त्रं, कजलाङ्गी - कजलगृहं, शृङ्गभेदो-महिषादिविषाणच्छेदः, रिष्ठकं-रत्नं, असनको - बियकाभिधानो वनस्पतिः, सनबन्धनं- सनपुष्पवृन्तं 'मरकतमसारकलित्तनयणकीयरासिवन्ने' - मरकतं - रत्नं, मसारो-मसृणीकारकः - पाषाणविशेषः, 'कडितं'तिकडित्रं - कृत्तिविशेषः, नयनकीका- 'नेत्रमध्यतारा तद्राश्चिवर्णः काल इत्यर्थः; 'निघणे'- स्निग्धघनः, 'अट्ठसिरे' - अष्टशिरा:-अष्टकोण इत्यर्थः, 'आयंसतलोवमे सुरम्मे इहामिग-उसभ-तुरग-नर-मगर - वालग किन्नर रुरुसर भचमरवणलय पउमलयभत्तिचित्ते' - ईहामृगाः- वृकाः, व्यालकाः- श्वापदाः भुजगा वा; 'आईणग-रुप - बूरणवणीय- तूलफासे' - आजिनकं - चर्ममयं वस्त्रं, रूतं प्रतीतं, बुरो-वनस्पतिविशेषः, तूलम् - अर्कतूलं; 'सीहासणसंठिए पासाईए जाव पडिवे' त्ति । इह ग्रन्थे वाचनाद्वयमस्ति तत्रैकां बृहत्तरां व्याख्यास्यामो, द्वितीया तु प्रायः सुगमैव; यच्च तत्र दुखगमं तदितरव्याख्यानतोऽवबोद्धव्यमिति । 'कूणिए नामं राय'त्ति- कुणिकनाम-श्रेणिकराजपुत्रो राजा, 'होत्थ'
१ मध्वनेत्र मध्यतारा तद्भासिककालः कालः अ ।
२
1945
Shikএ66ঃ