SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ 3 नवाङ्गीवृ० वृ० श्रीज्ञाताधर्मकथाङ्गे १-श्री उत्विप्ताध्य द्वितीय % A1 | वर्णनम् । - न्तरेभ्यः सकाशान्मनोहरा या सा, तथा ता-च महता मोचनप्रकारेण विभक्तिव्यत्ययात् महतीं वा गन्ध एव ध्राणहेतुत्वात-- तृप्तिकारित्वाद्गन्धधाणिस्तां मुश्चन्त इति, वृक्षविशेषणमेवमितोऽन्यान्यपि; 'नाणाविहगुच्छगुम्ममंडवकघरकसुहसेउकेउ बहुला'-नानाविधाः गुच्छा गुल्मानि मण्डपका गृहकाणि च येषां सन्ति ते तथा, तथा-शुभाः सेतवो-मार्गा आलवालपाल्यो वा केतवश्व--ध्वजा-बहुला-बहवो येषां ते तथा, ततः कर्मधारयः, 'अणेगरहजाणजोग्गसिबियपविमोयणा'-अनेकेषां स्थादीनामघोऽतिविस्तीर्णत्वात प्रविमोचनं येषु ते, तथा-'सुरम्मा पासाईया दरिसणिज्जा अभिरूवा पडिरूवा। तस्स णं वणसंडस्स बहुमज्झदेसभागे एत्थ णं महं एक असोगवरपायवे पण्णत्ते, कुसविकुसविसुद्धरुक्खमूले-कुशा-दर्मा, विकुशा--बल्वजादयस्तैर्विशुद्धं-विरहितं वृक्षानुरूपं मूलं--समीपं यस्य स, तथा-'मूलमंते' इत्यादिविशेषणानि पूर्ववद्वाच्यानि यावत् पडिरूवे, 'से णं असोगवरपायवे अन्नेहिं बहहिं तिलएहिं, लउएहिं, छत्तोएहिं, सिरिसेहिं, सत्तवण्णेहिं, दहिवण्णेहिं, लोहिं, धवेहि, चंदणेहि, अज्जुणेहिं, निंबेहिं, कुडएहिं, कलंबेहिं, सव्वेहिं,फणसेहिं, दाडिमेहिं, सालेहिं, तालेहिं,तमालेहिं,पिएहि,पियंगूहिं,पुरोवएहिं,रायरुक्खेहिं, नंदिरुक्खेहिं; सव्वओ समंता संपरिक्खित्ते, ते णं तिलया लउया जाव नंदिरुक्खा, कुसविकुसविसुद्धरुक्खमूला मूलमंतो' इत्यादि पूर्ववत् , यावत्, पडिरूवा, 'ते णं तिलया जाव नंदिरुक्खा, अन्नाहिं बहुहिं पउमलयाहिं, नागलयाहिं, असोगलयाहिं, चंपयलयाहिं, चूयलयाहिं, वणलयाहिं, वासंतियलयाहिं, 1 °तथाxxशु० अ। २ ° रहितं अ। ३ °पियएहि° अ। ४ लवइया औ। CAC HECIPIERRENCE %A A %A5%)
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy