________________
9%A4325ॐखर
बतया पिण्ड्यो--लुम्म्यः मञ्जयश्च प्रतीतास्ता एवावतंसकाः--शेखरकास्तान् धारयन्ति ये ते; तथा-'सुयवरहिणमयणसालकोइलकोभंडकभिगारककोमलकजीवंजीवकनंदीमुहकविलपिंगलक्खगकारंडचक्कवायकलहंससारसअणेगसउणगणमिणविरइयसदुण्णइयमहरसरनाइए'-शुकादीनां सारसान्तानां अनेकेषां शकुनगणानां मिथनैविरचितं शन्दोबतिकं च उन्नतशब्दकं मधुरस्वरं च नादित--लपितं यस्मिन् स, तथा-वनखण्ड इति प्रकृतं; 'सुरम्मे संपिडियदरियभमरमहकरिपहकरपरिलिंतमत्तछप्पयकुसुमासवलोलमहुरगुमगुमिंतगुंजंतदेसभागे-संपिण्डिता दृप्तभ्रमरमधुकरीणां वनसत्कानामेव, 'पहकर'त्ति-निकरा यत्र स तेथा, तथा-परिलीयमाना--अन्यत आगत्य लयं यान्तो मतपटपदाः कुसुमासवलोला:--किञ्जल्कलम्पटाः, मधुरं गुमगुमायमानाः, गुञ्जन्तश्च-शब्दविशेषं विदधानाः, देशभागेषु यस्य स तथा, ततः कर्मधारयः, 'अभितरपुप्फफला बाहिरपत्तुच्छन्ना पत्तेहि य पुप्फेहि य उच्छन्न पलिच्छन्ना'-अत्यंतमाच्छादिता इत्यर्थः, एतानि पुनर्वृक्षाणां विशेषणानि 'साउफले मिट्ठफले' इत्यतो वनषण्डस्य भूयो विशेषणानि, 'निरोयए'-रोगवर्जितः, 'नाणाविहगुच्छगुम्ममंडवगसोहिए विचित्तसुहकेउभूए'-विचित्रान्-शुभान् , केतून-वजान् , भृतः- प्राप्तः, 'वाविपुक्खरिणीदीहियाँसुनिवेसियरम्मजालहरए'-वापीषु--चतुरस्रासु,पुष्करिणीषु-वृत्तासु पुष्करवतीषु वा, दीपिकासु-ऋजुसारणीषु, सुष्टु निवेशितानि रम्याणि जालगृहकाणि यत्र सा तथा-'पिंडिमनीहारिमसुगंधिसुहसुरभिमणहरं च महया गंधद्धर्णि'-मुयंता पिंडिमनिर्हारिमा पुद्गलसमूहरूपां दूरदेशगामिनी च सद्गन्धि-सुगन्धिको शुभसुरमिभ्यो गन्धा१ कोभंगकभिंगारककोडलकजीव० अ। २ तथाxxपरि० । ३ अभंतर अ। ४ यासुयनिये' अ। ५ °सुगन्धिको-सद्गन्धि अ।