SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ नवाङ्गीवृ० वृ० श्रीज्ञाताधर्मकथाले सूत्र AAAAASANA विपुलो-विस्तीर्णो वृत्तश्च स्कन्धो येषां ते, तथा-'अच्छिद्दपत्ता'-नीरन्ध्रपर्णा, 'अविरलपत्ता'-निरन्तरदलाः, 'अ-12 | १-श्री वाईणपत्ता'-अवाचीनपत्रा:-अधोमुखपलाशाः, अवातीनपत्रा वा-अबातोपहतबर्हाः 'अणईइपत्ता'-ईतिविरहितच्छदाः, उत्क्षि'निद्धयजरठपंडुरयपत्ता'-अपगतपुराणपाण्डुरपत्राः, 'नवहरियभिसंतपत्तभारंधकारगंभीरदरिसणिज्जा'-नवेन प्ताध्य हरितेन, 'भिसन्त'त्ति-दीप्यमानेन पत्रभारेण-दलसंचयेनान्धकारा-अन्धकारवन्तः, अत एव गम्भीराश्च दृश्यन्ते ये ते तथा द्वितीय'उवनिग्गयनवतरुणपत्तपल्लवकोमलउज्जलचलंतकिसलयसुकुमालपवालसोहियवरंकुरग्गसिहरा'-उपनिर्गतैनवतरुणपत्रपल्लवैरिति--अमिनवपत्रगुच्छैः, तथा कोमलोज्ज्वलैश्चलद्भिः किशलय:--पत्रविशेषस्तथा सुकुमालप्रवालैः शोमितानि वर्णनम् । वरातराण्यग्रशिखराणि येषां ते, तथा-इह चारप्रवालकिशलयपत्राणां अल्पबहुबहुतरादिकालकृतावस्थाविशेषाद् विशेषः संभाव्यत इति, निचं कुसुमिया निचं माइया'-मयूरिताः, 'निचं लवइया'-पल्लविताः, 'निच्चं थवइया'-स्तवकवन्तः, 'निचं गुल्लइया'-गुल्मवन्तः, 'निच्चं गोच्छिया-जातगुच्छाः, यद्यपि स्तबकगुच्छयोरविशेषो नामकोशेऽधीतस्तथाऽपीह विशेषो भावनीयः, 'निच्चं जमलिया'-यमलतया समश्रेणितया व्यवस्थिताः, 'निचं जुयलिया'-युगलतया स्थिताः, 'निच्चं विणमिया'-विशेषेण फलपुष्पभारेण नताः, 'निचं पणमिया'-तथैव नन्तुमारब्धाः, 'निच्चं कुसुमियमाइय. लवइयथवइयगुलइयगोच्छियजमलियजुवलियविणमियपणमियसुविभत्तपिडिमंजरिवंडेंसगधरा' केचित कुसुमितायेककगुणयुक्ताः, अपरे तु समस्तगुणयुक्तास्ततः कुसुमिताश्च ते इत्येवं कर्मधारयः, नवरं सुविभक्ताः-विविक्ताः सुनिष्प, 'वृतःxस्कं. अ। एतदन्तर्गत: पाठः 'अ' प्रतौ नास्ति । २ वडिंस• अ। 9. ॥५ ॥ KAKSHRIRAIGAD%
SR No.600322
Book TitleGnata Dharmkathangam
Original Sutra AuthorN/A
AuthorChandrasagarsuri
PublisherSiddhchakra Sahitya Pracharak Samiti
Publication Year1951
Total Pages440
LanguageSanskrit
ClassificationManuscript & agam_gyatadharmkatha
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy