________________
नवाङ्गी-15 मंडिया'-शृङ्गाटकं-त्रिकोणं स्थानं, त्रिक-यत्र रथ्यात्रयं मिलति, चतुष्कं-रथ्याचतुष्कमीलका,चत्वरं-बहुरथ्यापातस्थानम् , ||१-उत्क्षि
पणितानि-भाण्डानि, तत्प्रधाना आपणा-हट्टाः,विविधवस्तूनि-अनेकविधद्रव्याणि, एभिः परिमण्डिता या सा। तथा-'सुरम्मा'- प्ताध्य. श्रीज्ञाता- अतिरमणीया, 'नरवइपविहन्नमहिवइपहा'-नरपतिना-राज्ञा, प्रविकीर्णो-गमनागमनाम्यां व्याप्तः, महीपतिपथो-राज- द्वितीयधर्मकथाङ्गे मागों यस्यां सा । तथा-अथवा-नरपतिना प्रविकीर्णा--विक्षिप्ता निरस्ता शेषमहीपतीनां प्रभा यस्यां सा । तथा-'अणेगवरतुरगमत्तकुंजररहपहकरसीयसंदमाणीआइन्नजाणजुग्गा'-अनेकैर्वरतुरगैमत्त कुञ्जरैः, 'रहपहयर'त्ति-स्थनिकरैः
वणेनम्। शिविकाभिः स्यन्दमानाभिराकीर्णा-व्याप्ता यानयुग्येश्च या सा; तथा-तत्र शिविका:-कूटाकारेण छादिता जम्पानविशेषा स्यन्दमानिका:-पुरुषप्रमाणजम्पानविशेषाः, यानानि-शकटादीनि, युग्यानि-गोल्लविषयप्रसिद्धानि द्विहस्तप्रमाणानि वेदिकोपशोभितानि जम्पानान्येवेति: 'विमउलनवनलिणिसोभियजला'-विमुकुलाभिः-विकसितकमलाभिर्नवाभिनलिनीभिःपमिनीभिः शोभितानि जलानि यस्यां सा, तथा-'पंडुरवरभवणसन्निमहिया'-पाण्डुरैः-सुधाधवलैर्वरभवनैः-प्रासादैः सम्यक् नितरां महितेव महिता-पूजिता या सा, तथा-'उत्ताणनयपेच्छणिज्जा'-सौभाग्यातिशयादुत्तान:-अनिमिषनयनैःलोचनैः प्रेक्षणीया या सा, तथा-'पासाईया'-चित्तप्रसत्तिकारिणी, 'दरिसणिज्जा'-यां पश्यच्चक्षुः श्रमं न गच्छति, 'अभिरूपा'-मनोज्ञरूपा, 'पडिरूवा'-प्रतिरूपा द्रष्टारं द्रष्टारं प्रति रूपं यस्याः सा तथेति । तीसेणं चपाए नयरीए, बहिया उत्तरपुरच्छिमे दिसीभाए, पुण्णभद्दे नाम चेइए; होत्था। वण्णओ।सूत्रम्-२॥
१ •तुरंगमम० अ । २ ०तुरंगमैः ।
%ACTE CAIMIRACLES
BOYFRIC5953