________________
97
राजपुत्री चोक्तवती-अहं कृष्णचतुर्दश्यां नक्तं कश्चन व्याजं विधाय देवीदर्शनाय देवीनिकेतने समायास्ये त्वया च तत्र गत्वाऽवश्यं स्थेयम् ' इति सङ्केतं निश्चिक्यतुः । ततः कामरागाद्विनीतः शिष्य इव यद् राजपुत्र्याह-तन्मन्यमानो व्यवहारिपुत्रो हरिबलो निजगृहमात्रज्य सङ्केतदिवसं विज्ञाय समागते तद्दिने हरिबलो देवालये समागत्य सचिन्तः सपीडः सुष्वाप । अथ कर्मानुसारिणी बुद्धिर्भवतीति स निजचेतसीत्थं बहु विचिन्तयामास-“ यदियं बाला मनोभवग्रहग्रस्ता, किञ्च नाहं कामग्रस्तः, बलवती स्त्री प्रच्छन्नकार्यकर्वी भवति, साम्प्रतं च रात्र्यवसरः सोऽपि पापकर्मसाहाय्यकः पश्चान्मे सुखं स्यादिति केनाऽदार्श ? किं वाहमपराधकृत्स्याम्, मत्पित्रोश्च विप्रयोगः स्यात् , यदि भूपतिश्चावगच्छेत् , मामवश्यं संघातयेत् " इत्यादि बहु विमृश्य सत्यामपि वह्वभिलषितायां मनसि भूयसी भीतिं मन्वानो पश्चात्स्वगृहे समाययौ । वणिग्जातौ स्वाभाविकी भीतिरेव । उक्तं चस्त्रीजातौ दाम्भिकता, भालूकता भूयसी वणिग्जातौ । रोषः क्षत्रियजातौ द्विजजातौ स्यात्पुनर्लोभः ॥१॥ ____ अतो वै यः स भीकः स इह सौख्यभाङ् न स्यात् . परत्र च स्वात्महितकृतौ नालं भवेत् ।
Sain EduL
a tional
For Personal & Private Use Only
new.jainelibrary.org