________________
4G
द्यबद्य- दयां कुर्याम् तर्हि कियन् मे फलं प्रादुर्भूयान्नाम । अतो धन्येषु धन्यतमः सः यो जीवा- चरित्रम् । त्नसार नुद्धरेत् । अहो धिङ्मां योऽहं सर्वथा जीवान् हन्मि, यदि कथङ्कारमपि मे जीविका निर्वाहो । ३१ ॥
भवेन्नाम तदहं सुकृतविनाशिनीमिमां हिंसाविषलतां तदानीमेव परिजहामि । यो ह्यस्मिन्संसारे धर्मफलमद्राक्षीत्. निजप्रकृतिभद्रश्च स एव कल्याणभाक् । अथ यावद्धरिबल एवं विचिन्तयति तावत् किमाश्चर्यजनकमभूदित्याह__अथ जातु राजपुत्री गवाक्षउपविष्टाऽऽसीत्, एतद्देव रूपेण मारोपमो हरिबलस्तद्गवाक्षस्याधस्ताद् भ्राम्यन्निस्ससार । दृष्दैव तं सा राजपुत्री । तस्मिन् सरागाऽजनि व्यचिन्तयच्च स्वीये हृदि-यदयं हरिबलो मामको भर्त्ता भवतु चेत् , मे मनोऽभीष्टसिद्धिः स्यादिति विचिन्त्य चेत्थं निजमनोऽभीष्टभावं सुदले विलिख्य तद्गन्तव्यवमनि तद्दलं प्राक्षिपत् । पतितं दलं विलोक्य N व्यवहारिपुत्रो हरिवलो ह्युपरि व्यलोकयत् । तदानीं तयोर्दृष्टिमेलनं जातं, पश्चात्सा राजपुत्री
मन्मथवधूरूपा कामोत्पादिकौषधिरिवाऽऽसीत् । एवंभूतां तां प्रेक्ष्य तयोमिथो रागप्राबल्यं समजायत, सङ्केतञ्च चक्रतुस्तौ-' यत् कालीचतुर्दश्यां तिथौ द्वाववश्यं दूरदेशान्तरं गच्छेव'। ॥ ३१ ॥
in d
o mational
For Personal Private Use Only
www.jainelibrary.org