________________
न च धर्मान्तरं विजानीमः, अतः स एव धर्म एकाग्रचित्तेन समाराध्यते मयका। श्रुत्वैवं मुनिर्व्या- IN
जहार-यत् स धर्मस्तु कथनमात्रमेव, त्वं तमेव धर्म मुख्यं मन्यसे, किन्तु नायं मुख्यो धर्मः। को H नाम वै कुलधर्मः ? इति निश्चेयं त्वया। यदीयो जनको दुर्भाग्यवान् दुराचारवान् दुर्विनीतो
दासत्वेन गयो हीनः कुलाचारसेवी च। यश्च तदीयो डिम्भः स किं विजानीयात् ? सोऽपि
ताहगेव कर्म कर्यात? किन्त मतिमाञ्जनो नाम कलाचारधर्म जानीयात । किश्च मख्य का धर्मस्तु स एव यो जीवदयाधर्मविषयको भवेत । योऽहर्निशं जीवरक्षकः स एव मनोऽभिलषित
प्रदमन्दारद्रुमः । यश्च पुमान् प्राणिनो हन्यात्, स शाश्वतदुःखभाग्भवतीति निश्चय एव । केवला जीवदया त्वनेकदुःखापसारिका, तथाऽनेकसुखप्रदायिका च । अतस्त्वं सुखावाप्तिमीहसे, तर्हि रे धीवर ! जीवदयायां सोयमेन भवितव्यं त्वया । श्रुत्वैवं स धीवरः परां प्रीतिमावहन् मुनिं प्रोवाच-स्वामिन् ! सेव्योऽयं दयाधर्मः, परं किङ्करवाणि, मदीयं मासिकं कुलं, यथा रगृहे भोजनाऽन्योन्यं तथा धीवरगृहे जीवदयाऽन्योन्यमिति । तदीयां वाचमाकण्र्येत्थमाह मुनिः-यदि सर्वथा त्यक्तुं नार्हस्त्वं तहत्थिमवश्यमेव विधातव्यं त्वया, यत्पूर्वं यो भत्स्यस्त्तदानाये
Jain EdudindMinermational
For Personal Private Use Only
library.org