________________
५२
पबा
चरित्रम्।
सैनिकभीतिप्रदायको वसन्तसेनो राजा राज्यकुर्वाणो निवसति स्म, तदीया च शचीसुरूपा नसार वसन्तसेनानामधेया पट्टराज्ञी समजायत । अथ पुत्रादिरहितयोस्तयोर्बहुकालान्ते कदाचित् । २६ ॥ || सकलमनोरथगुणसम्पन्ना वसन्त श्रीनाम्नी पुत्र्येका प्रादुर्बभूव, यां तरुणपुरुषचित्तोन्मादकी
निर्वर्ण्य तज्जनकेन वसन्त मूर्तये तस्यै वसन्तश्रिये योग्ये वरे बहुगवषितेऽपि योग्यः कथङ्कारमपि । नालम्भि। ___ अथास्मिन्नेव पत्तने निजप्रकृतिभद्रः पयोजालप्रसारणदक्षः कश्चिद् हरिबलाभिधो धीवरः प्रतिवसन्नासीत्, तस्य चानार्यशिरोमणिः परिणामदुःखभावा सत्या नाम भार्या । ततो हरिवलोऽहनिशमुद्वेगत्वमापन्नः स्वप्नेऽपि शर्माऽलभमान आसीद् । यथाहि
कुग्रामवासः कुनरंन्द्रसेवा, कुभोजनं क्रोधमुखी च भार्या ।
कन्यावहुत्वं च दरिद्रता च, षड् जीवलोके नरकानि सन्ति ॥ १॥ अथ जातु हरिबलो नदीतीरे कश्चन मुनिं विलोक्य नमस्कारोऽस्तु ' इति व्यधात् । मुनिरूचे-भद्र ! को धर्मो विज्ञायते त्वयका?, स चोवाच-यौ वै मामकः कुलाचारधर्मस्तमेव विजानीमो
॥२६॥
JainEdATHI
For Personal Private Use Only
inlibrary.org