________________
gf
Jain Education International
श्रीहरिबलधीवर - चरित्रम् ।
प्रभुवरवीर जिनेन्द्रं, दयालुमभिनम्य यतीन्द्रविजयेन । हरिबलधीवरचरितं क्रियते दयादर्शकश्चित्रम् ॥ १ ॥
अयि विदाङ्कुर्वन्तुतरां नितरां, सुहृदयाः, सज्जनमहोदयाः ! यदस्यामसारभूतायां जगत्यां भूरिशो धर्माः शास्त्रकृद्भिर्महर्षिभिर्भणिताः सन्त्येव सुतराम्, किन्तु तेषु ' मा हिंस्यात्सर्वभूतानि 'अहिंसा परमो धर्मः ' ' सर्वेषु वै जीवदयाप्रधानम् ' इत्यादि महतां महावाक्यैर्जीवदयाधर्मः कथित एव, स च कीदृश: ? कर्हि कर्त्तव्याः ? कथं कर्त्तव्याः ?, इत्यादि जायमानायां, सुपृच्छायां, दृष्टान्तमन्तरा दान्तबोधस्याऽशक्यत्वादवश्यं किमपि दृष्टान्तं वक्तव्यमिति हृदि निधाय प्रकृते जीवदयाधर्मविषयिकां हरिबलधीवरकथामेव प्रब्रुवे तावत् । यामाकण्यैव निर्दयोऽपि सदयो जायतेतरामेव । सा चेत्थम् -
अस्ति भूरिरजतकनकादिपद्मालयापरिपूरितं काञ्चनपुरं सुपुरम् । तत्र च सकलसपत्ननृपति
For Personal & Private Use Only
library.org